वह्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wóǵʰ-yo-s (fit to be carried), from *weǵʰ- (to carry, draw).

Pronunciation

Adjective

वह्य • (vahyá) stem

  1. fit to be borne or drawn
  2. fit to bear or draw

Declension

Masculine a-stem declension of वह्य
singular dual plural
nominative वह्यः (vahyáḥ) वह्यौ (vahyaú)
वह्या¹ (vahyā́¹)
वह्याः (vahyā́ḥ)
वह्यासः¹ (vahyā́saḥ¹)
accusative वह्यम् (vahyám) वह्यौ (vahyaú)
वह्या¹ (vahyā́¹)
वह्यान् (vahyā́n)
instrumental वह्येन (vahyéna) वह्याभ्याम् (vahyā́bhyām) वह्यैः (vahyaíḥ)
वह्येभिः¹ (vahyébhiḥ¹)
dative वह्याय (vahyā́ya) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
ablative वह्यात् (vahyā́t) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
genitive वह्यस्य (vahyásya) वह्ययोः (vahyáyoḥ) वह्यानाम् (vahyā́nām)
locative वह्ये (vahyé) वह्ययोः (vahyáyoḥ) वह्येषु (vahyéṣu)
vocative वह्य (váhya) वह्यौ (váhyau)
वह्या¹ (váhyā¹)
वह्याः (váhyāḥ)
वह्यासः¹ (váhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वह्या
singular dual plural
nominative वह्या (vahyā́) वह्ये (vahyé) वह्याः (vahyā́ḥ)
accusative वह्याम् (vahyā́m) वह्ये (vahyé) वह्याः (vahyā́ḥ)
instrumental वह्यया (vahyáyā)
वह्या¹ (vahyā́¹)
वह्याभ्याम् (vahyā́bhyām) वह्याभिः (vahyā́bhiḥ)
dative वह्यायै (vahyā́yai) वह्याभ्याम् (vahyā́bhyām) वह्याभ्यः (vahyā́bhyaḥ)
ablative वह्यायाः (vahyā́yāḥ)
वह्यायै² (vahyā́yai²)
वह्याभ्याम् (vahyā́bhyām) वह्याभ्यः (vahyā́bhyaḥ)
genitive वह्यायाः (vahyā́yāḥ)
वह्यायै² (vahyā́yai²)
वह्ययोः (vahyáyoḥ) वह्यानाम् (vahyā́nām)
locative वह्यायाम् (vahyā́yām) वह्ययोः (vahyáyoḥ) वह्यासु (vahyā́su)
vocative वह्ये (váhye) वह्ये (váhye) वह्याः (váhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वह्य
singular dual plural
nominative वह्यम् (vahyám) वह्ये (vahyé) वह्यानि (vahyā́ni)
वह्या¹ (vahyā́¹)
accusative वह्यम् (vahyám) वह्ये (vahyé) वह्यानि (vahyā́ni)
वह्या¹ (vahyā́¹)
instrumental वह्येन (vahyéna) वह्याभ्याम् (vahyā́bhyām) वह्यैः (vahyaíḥ)
वह्येभिः¹ (vahyébhiḥ¹)
dative वह्याय (vahyā́ya) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
ablative वह्यात् (vahyā́t) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
genitive वह्यस्य (vahyásya) वह्ययोः (vahyáyoḥ) वह्यानाम् (vahyā́nām)
locative वह्ये (vahyé) वह्ययोः (vahyáyoḥ) वह्येषु (vahyéṣu)
vocative वह्य (váhya) वह्ये (váhye) वह्यानि (váhyāni)
वह्या¹ (váhyā¹)
  • ¹Vedic

Noun

वह्य • (vahyá) stemn

  1. "fit to be carried"; a portable bed, couch or palanquin
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.20.3:
      सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥
      sā bhūmimā rurohitha vahyaṃ śrāntā vadhūriva.
      On earth hast thou alighted as a weary woman seeks her couch.

Declension

Neuter a-stem declension of वह्य
singular dual plural
nominative वह्यम् (vahyám) वह्ये (vahyé) वह्यानि (vahyā́ni)
वह्या¹ (vahyā́¹)
accusative वह्यम् (vahyám) वह्ये (vahyé) वह्यानि (vahyā́ni)
वह्या¹ (vahyā́¹)
instrumental वह्येन (vahyéna) वह्याभ्याम् (vahyā́bhyām) वह्यैः (vahyaíḥ)
वह्येभिः¹ (vahyébhiḥ¹)
dative वह्याय (vahyā́ya) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
ablative वह्यात् (vahyā́t) वह्याभ्याम् (vahyā́bhyām) वह्येभ्यः (vahyébhyaḥ)
genitive वह्यस्य (vahyásya) वह्ययोः (vahyáyoḥ) वह्यानाम् (vahyā́nām)
locative वह्ये (vahyé) वह्ययोः (vahyáyoḥ) वह्येषु (vahyéṣu)
vocative वह्य (váhya) वह्ये (váhye) वह्यानि (váhyāni)
वह्या¹ (váhyā¹)
  • ¹Vedic

Descendants

  • Pali: vahya (vehicle)
  • Prakrit: 𑀯𑁄𑀚𑁆𑀛 (vojjha, burden)

Further reading