वाणि

Sanskrit

Alternative scripts

Etymology

From the root वे (ve, to weave).

Pronunciation

Noun

वाणि • (vā́ṇi) stemf

  1. weaving
  2. weaver's loom
  3. voice, speech
  4. a species of meter
  5. cloud
  6. price, value

Declension

Feminine i-stem declension of वाणि
singular dual plural
nominative वाणिः (vā́ṇiḥ) वाणी (vā́ṇī) वाणयः (vā́ṇayaḥ)
accusative वाणिम् (vā́ṇim) वाणी (vā́ṇī) वाणीः (vā́ṇīḥ)
instrumental वाण्या (vā́ṇyā)
वाणी¹ (vā́ṇī¹)
वाणिभ्याम् (vā́ṇibhyām) वाणिभिः (vā́ṇibhiḥ)
dative वाणये (vā́ṇaye)
वाण्यै² (vā́ṇyai²)
वाणी¹ (vā́ṇī¹)
वाणिभ्याम् (vā́ṇibhyām) वाणिभ्यः (vā́ṇibhyaḥ)
ablative वाणेः (vā́ṇeḥ)
वाण्याः² (vā́ṇyāḥ²)
वाण्यै³ (vā́ṇyai³)
वाणिभ्याम् (vā́ṇibhyām) वाणिभ्यः (vā́ṇibhyaḥ)
genitive वाणेः (vā́ṇeḥ)
वाण्याः² (vā́ṇyāḥ²)
वाण्यै³ (vā́ṇyai³)
वाण्योः (vā́ṇyoḥ) वाणीनाम् (vā́ṇīnām)
locative वाणौ (vā́ṇau)
वाण्याम्² (vā́ṇyām²)
वाणा¹ (vā́ṇā¹)
वाण्योः (vā́ṇyoḥ) वाणिषु (vā́ṇiṣu)
vocative वाणे (vā́ṇe) वाणी (vā́ṇī) वाणयः (vā́ṇayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Telugu: వాణి (vāṇi)

References