वाणिज्यक

Sanskrit

Alternative scripts

Etymology

From वाणिज्य (vāṇijya) +‎ -क (-ka), ultimately from the root वणिज् (vaṇij). Compare वाणिज्यिक (vāṇijyika).

Noun

वाणिज्यक • (vāṇijyaka) stemm

  1. a merchant, trader (Hcat.)
    Synonym: वाणिज (vāṇija)
    धर्मवाणिज्यकdharmavāṇijyakaone who tries to make a profit out of one's virtue like a merchant

Declension

Masculine a-stem declension of वाणिज्यक
singular dual plural
nominative वाणिज्यकः (vāṇijyakaḥ) वाणिज्यकौ (vāṇijyakau)
वाणिज्यका¹ (vāṇijyakā¹)
वाणिज्यकाः (vāṇijyakāḥ)
वाणिज्यकासः¹ (vāṇijyakāsaḥ¹)
accusative वाणिज्यकम् (vāṇijyakam) वाणिज्यकौ (vāṇijyakau)
वाणिज्यका¹ (vāṇijyakā¹)
वाणिज्यकान् (vāṇijyakān)
instrumental वाणिज्यकेन (vāṇijyakena) वाणिज्यकाभ्याम् (vāṇijyakābhyām) वाणिज्यकैः (vāṇijyakaiḥ)
वाणिज्यकेभिः¹ (vāṇijyakebhiḥ¹)
dative वाणिज्यकाय (vāṇijyakāya) वाणिज्यकाभ्याम् (vāṇijyakābhyām) वाणिज्यकेभ्यः (vāṇijyakebhyaḥ)
ablative वाणिज्यकात् (vāṇijyakāt) वाणिज्यकाभ्याम् (vāṇijyakābhyām) वाणिज्यकेभ्यः (vāṇijyakebhyaḥ)
genitive वाणिज्यकस्य (vāṇijyakasya) वाणिज्यकयोः (vāṇijyakayoḥ) वाणिज्यकानाम् (vāṇijyakānām)
locative वाणिज्यके (vāṇijyake) वाणिज्यकयोः (vāṇijyakayoḥ) वाणिज्यकेषु (vāṇijyakeṣu)
vocative वाणिज्यक (vāṇijyaka) वाणिज्यकौ (vāṇijyakau)
वाणिज्यका¹ (vāṇijyakā¹)
वाणिज्यकाः (vāṇijyakāḥ)
वाणिज्यकासः¹ (vāṇijyakāsaḥ¹)
  • ¹Vedic

Descendants

  • Malay: berniaga, beniaga, niaga
    • Indonesian: berniaga
    • Cebuano: banyaga
    • Ilocano: baniaga
    • Kapampangan: banyaga
    • Maguindanao: banyaga
    • Mansaka: banyaga
    • Portuguese: veniaga
    • Tagalog: banyaga
    • > Indonesian: niaga (inherited)

References