वाद्य

Hindi

Etymology

Learned borrowing from Sanskrit वाद्य (vādya). Doublet of बाजा (bājā).

Pronunciation

  • (Delhi) IPA(key): /ʋɑːd̪.jᵊ/, [ʋäːd̪.jᵊ]

Adjective

वाद्य • (vādya) (indeclinable)

  1. musical (something used to make music)
    वाद्य यंत्रvādya yantramusical instrument

Noun

वाद्य • (vādyam

  1. musical instrument

Declension

Declension of वाद्य (masc cons-stem)
singular plural
direct वाद्य
vādya
वाद्य
vādya
oblique वाद्य
vādya
वाद्यों
vādyõ
vocative वाद्य
vādya
वाद्यो
vādyo

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Aryan *wā́dyam, from Proto-Indo-Iranian *wā́dyam. Analyzeable as a vṛddhi derivative of वद् (vad). Cognate with Ashkun vã́ć, Kamkata-viri vóč, vój, Waigali vaj.

    Pronunciation

    Noun

    वाद्य • (vā́dya) stemn

    1. speech, statement
    2. instrumental music

    Declension

    Neuter a-stem declension of वाद्य
    singular dual plural
    nominative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    accusative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    instrumental वाद्येन (vā́dyena) वाद्याभ्याम् (vā́dyābhyām) वाद्यैः (vā́dyaiḥ)
    वाद्येभिः¹ (vā́dyebhiḥ¹)
    dative वाद्याय (vā́dyāya) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    ablative वाद्यात् (vā́dyāt) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    genitive वाद्यस्य (vā́dyasya) वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्ये (vā́dye) वाद्ययोः (vā́dyayoḥ) वाद्येषु (vā́dyeṣu)
    vocative वाद्य (vā́dya) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    • ¹Vedic

    Noun

    वाद्य • (vā́dya) stemm or n

    1. a musical instrument

    Declension

    Masculine a-stem declension of वाद्य
    singular dual plural
    nominative वाद्यः (vā́dyaḥ) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्याः (vā́dyāḥ)
    वाद्यासः¹ (vā́dyāsaḥ¹)
    accusative वाद्यम् (vā́dyam) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्यान् (vā́dyān)
    instrumental वाद्येन (vā́dyena) वाद्याभ्याम् (vā́dyābhyām) वाद्यैः (vā́dyaiḥ)
    वाद्येभिः¹ (vā́dyebhiḥ¹)
    dative वाद्याय (vā́dyāya) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    ablative वाद्यात् (vā́dyāt) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    genitive वाद्यस्य (vā́dyasya) वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्ये (vā́dye) वाद्ययोः (vā́dyayoḥ) वाद्येषु (vā́dyeṣu)
    vocative वाद्य (vā́dya) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्याः (vā́dyāḥ)
    वाद्यासः¹ (vā́dyāsaḥ¹)
    • ¹Vedic
    Neuter a-stem declension of वाद्य
    singular dual plural
    nominative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    accusative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    instrumental वाद्येन (vā́dyena) वाद्याभ्याम् (vā́dyābhyām) वाद्यैः (vā́dyaiḥ)
    वाद्येभिः¹ (vā́dyebhiḥ¹)
    dative वाद्याय (vā́dyāya) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    ablative वाद्यात् (vā́dyāt) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    genitive वाद्यस्य (vā́dyasya) वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्ये (vā́dye) वाद्ययोः (vā́dyayoḥ) वाद्येषु (vā́dyeṣu)
    vocative वाद्य (vā́dya) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    • ¹Vedic

    Descendants

    Adjective

    वाद्य • (vā́dya)

    1. to be spoken or said
    2. (of an instrument) to be played

    Declension

    Masculine a-stem declension of वाद्य
    singular dual plural
    nominative वाद्यः (vā́dyaḥ) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्याः (vā́dyāḥ)
    वाद्यासः¹ (vā́dyāsaḥ¹)
    accusative वाद्यम् (vā́dyam) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्यान् (vā́dyān)
    instrumental वाद्येन (vā́dyena) वाद्याभ्याम् (vā́dyābhyām) वाद्यैः (vā́dyaiḥ)
    वाद्येभिः¹ (vā́dyebhiḥ¹)
    dative वाद्याय (vā́dyāya) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    ablative वाद्यात् (vā́dyāt) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    genitive वाद्यस्य (vā́dyasya) वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्ये (vā́dye) वाद्ययोः (vā́dyayoḥ) वाद्येषु (vā́dyeṣu)
    vocative वाद्य (vā́dya) वाद्यौ (vā́dyau)
    वाद्या¹ (vā́dyā¹)
    वाद्याः (vā́dyāḥ)
    वाद्यासः¹ (vā́dyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of वाद्या
    singular dual plural
    nominative वाद्या (vā́dyā) वाद्ये (vā́dye) वाद्याः (vā́dyāḥ)
    accusative वाद्याम् (vā́dyām) वाद्ये (vā́dye) वाद्याः (vā́dyāḥ)
    instrumental वाद्यया (vā́dyayā)
    वाद्या¹ (vā́dyā¹)
    वाद्याभ्याम् (vā́dyābhyām) वाद्याभिः (vā́dyābhiḥ)
    dative वाद्यायै (vā́dyāyai) वाद्याभ्याम् (vā́dyābhyām) वाद्याभ्यः (vā́dyābhyaḥ)
    ablative वाद्यायाः (vā́dyāyāḥ)
    वाद्यायै² (vā́dyāyai²)
    वाद्याभ्याम् (vā́dyābhyām) वाद्याभ्यः (vā́dyābhyaḥ)
    genitive वाद्यायाः (vā́dyāyāḥ)
    वाद्यायै² (vā́dyāyai²)
    वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्यायाम् (vā́dyāyām) वाद्ययोः (vā́dyayoḥ) वाद्यासु (vā́dyāsu)
    vocative वाद्ये (vā́dye) वाद्ये (vā́dye) वाद्याः (vā́dyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of वाद्य
    singular dual plural
    nominative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    accusative वाद्यम् (vā́dyam) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    instrumental वाद्येन (vā́dyena) वाद्याभ्याम् (vā́dyābhyām) वाद्यैः (vā́dyaiḥ)
    वाद्येभिः¹ (vā́dyebhiḥ¹)
    dative वाद्याय (vā́dyāya) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    ablative वाद्यात् (vā́dyāt) वाद्याभ्याम् (vā́dyābhyām) वाद्येभ्यः (vā́dyebhyaḥ)
    genitive वाद्यस्य (vā́dyasya) वाद्ययोः (vā́dyayoḥ) वाद्यानाम् (vā́dyānām)
    locative वाद्ये (vā́dye) वाद्ययोः (vā́dyayoḥ) वाद्येषु (vā́dyeṣu)
    vocative वाद्य (vā́dya) वाद्ये (vā́dye) वाद्यानि (vā́dyāni)
    वाद्या¹ (vā́dyā¹)
    • ¹Vedic