वार्त्ता

Sanskrit

Alternative scripts

Etymology

    From वृत्ति (vṛtti, profession, job).

    Pronunciation

    Noun

    वार्त्ता • (vārttā) stemf

    1. news, tidings, story, account of something that occurred
    2. event, happening, occurrence
    3. novelty
    4. business, profession, livelihood
    5. talk, talking
    6. staying, abiding
    7. occurrence, event
    8. the eggplant

    Declension

    Feminine ā-stem declension of वार्त्ता
    singular dual plural
    nominative वार्त्ता (vārttā) वार्त्ते (vārtte) वार्त्ताः (vārttāḥ)
    accusative वार्त्ताम् (vārttām) वार्त्ते (vārtte) वार्त्ताः (vārttāḥ)
    instrumental वार्त्तया (vārttayā)
    वार्त्ता¹ (vārttā¹)
    वार्त्ताभ्याम् (vārttābhyām) वार्त्ताभिः (vārttābhiḥ)
    dative वार्त्तायै (vārttāyai) वार्त्ताभ्याम् (vārttābhyām) वार्त्ताभ्यः (vārttābhyaḥ)
    ablative वार्त्तायाः (vārttāyāḥ)
    वार्त्तायै² (vārttāyai²)
    वार्त्ताभ्याम् (vārttābhyām) वार्त्ताभ्यः (vārttābhyaḥ)
    genitive वार्त्तायाः (vārttāyāḥ)
    वार्त्तायै² (vārttāyai²)
    वार्त्तयोः (vārttayoḥ) वार्त्तानाम् (vārttānām)
    locative वार्त्तायाम् (vārttāyām) वार्त्तयोः (vārttayoḥ) वार्त्तासु (vārttāsu)
    vocative वार्त्ते (vārtte) वार्त्ते (vārtte) वार्त्ताः (vārttāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References