वार्षिक

Hindi

Etymology

Borrowed from Sanskrit वार्षिक (vārṣika), equal to वर्ष (varṣ, year) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /ʋɑːɾ.ʂɪk/, [ʋäːɾ.ʃɪk]

Adjective

वार्षिक • (vārṣik) (indeclinable)

  1. annual, yearly (occurring once every year)

Sanskrit

Pronunciation

Etymology 1

From वर्षा (varṣā, rain) +‎ -इक (-ika).

Adjective

वार्षिक • (vārṣika) stem

  1. belonging to the rainy-season, rainy
  2. growing in the rainy season or fit for or suited to it
  3. having water only during the rains (as a river)
  4. versed in calculating the rainy season
Declension
Masculine a-stem declension of वार्षिक
singular dual plural
nominative वार्षिकः (vārṣikaḥ) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकाः (vārṣikāḥ)
वार्षिकासः¹ (vārṣikāsaḥ¹)
accusative वार्षिकम् (vārṣikam) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकान् (vārṣikān)
instrumental वार्षिकेण (vārṣikeṇa) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकैः (vārṣikaiḥ)
वार्षिकेभिः¹ (vārṣikebhiḥ¹)
dative वार्षिकाय (vārṣikāya) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
ablative वार्षिकात् (vārṣikāt) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
genitive वार्षिकस्य (vārṣikasya) वार्षिकयोः (vārṣikayoḥ) वार्षिकाणाम् (vārṣikāṇām)
locative वार्षिके (vārṣike) वार्षिकयोः (vārṣikayoḥ) वार्षिकेषु (vārṣikeṣu)
vocative वार्षिक (vārṣika) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकाः (vārṣikāḥ)
वार्षिकासः¹ (vārṣikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी
singular dual plural
nominative वार्षिकी (vārṣikī) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिक्यः (vārṣikyaḥ)
वार्षिकीः¹ (vārṣikīḥ¹)
accusative वार्षिकीम् (vārṣikīm) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिकीः (vārṣikīḥ)
instrumental वार्षिक्या (vārṣikyā) वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभिः (vārṣikībhiḥ)
dative वार्षिक्यै (vārṣikyai) वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभ्यः (vārṣikībhyaḥ)
ablative वार्षिक्याः (vārṣikyāḥ)
वार्षिक्यै² (vārṣikyai²)
वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभ्यः (vārṣikībhyaḥ)
genitive वार्षिक्याः (vārṣikyāḥ)
वार्षिक्यै² (vārṣikyai²)
वार्षिक्योः (vārṣikyoḥ) वार्षिकीणाम् (vārṣikīṇām)
locative वार्षिक्याम् (vārṣikyām) वार्षिक्योः (vārṣikyoḥ) वार्षिकीषु (vārṣikīṣu)
vocative वार्षिकि (vārṣiki) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिक्यः (vārṣikyaḥ)
वार्षिकीः¹ (vārṣikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्षिक
singular dual plural
nominative वार्षिकम् (vārṣikam) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
accusative वार्षिकम् (vārṣikam) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
instrumental वार्षिकेण (vārṣikeṇa) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकैः (vārṣikaiḥ)
वार्षिकेभिः¹ (vārṣikebhiḥ¹)
dative वार्षिकाय (vārṣikāya) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
ablative वार्षिकात् (vārṣikāt) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
genitive वार्षिकस्य (vārṣikasya) वार्षिकयोः (vārṣikayoḥ) वार्षिकाणाम् (vārṣikāṇām)
locative वार्षिके (vārṣike) वार्षिकयोः (vārṣikayoḥ) वार्षिकेषु (vārṣikeṣu)
vocative वार्षिक (vārṣika) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
  • ¹Vedic

Etymology 2

From वर्ष (varṣa, year) +‎ -इक (-ika).

Adjective

वार्षिक • (vārṣika) stem

  1. yearly, annual
  2. a river, the water of which lasts the whole year and does not dry up in the hot season
  3. sufficient or lasting for a year
  4. lasting a certain number of years, being so many years old
Declension
Masculine a-stem declension of वार्षिक
singular dual plural
nominative वार्षिकः (vārṣikaḥ) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकाः (vārṣikāḥ)
वार्षिकासः¹ (vārṣikāsaḥ¹)
accusative वार्षिकम् (vārṣikam) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकान् (vārṣikān)
instrumental वार्षिकेण (vārṣikeṇa) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकैः (vārṣikaiḥ)
वार्षिकेभिः¹ (vārṣikebhiḥ¹)
dative वार्षिकाय (vārṣikāya) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
ablative वार्षिकात् (vārṣikāt) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
genitive वार्षिकस्य (vārṣikasya) वार्षिकयोः (vārṣikayoḥ) वार्षिकाणाम् (vārṣikāṇām)
locative वार्षिके (vārṣike) वार्षिकयोः (vārṣikayoḥ) वार्षिकेषु (vārṣikeṣu)
vocative वार्षिक (vārṣika) वार्षिकौ (vārṣikau)
वार्षिका¹ (vārṣikā¹)
वार्षिकाः (vārṣikāḥ)
वार्षिकासः¹ (vārṣikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी
singular dual plural
nominative वार्षिकी (vārṣikī) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिक्यः (vārṣikyaḥ)
वार्षिकीः¹ (vārṣikīḥ¹)
accusative वार्षिकीम् (vārṣikīm) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिकीः (vārṣikīḥ)
instrumental वार्षिक्या (vārṣikyā) वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभिः (vārṣikībhiḥ)
dative वार्षिक्यै (vārṣikyai) वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभ्यः (vārṣikībhyaḥ)
ablative वार्षिक्याः (vārṣikyāḥ)
वार्षिक्यै² (vārṣikyai²)
वार्षिकीभ्याम् (vārṣikībhyām) वार्षिकीभ्यः (vārṣikībhyaḥ)
genitive वार्षिक्याः (vārṣikyāḥ)
वार्षिक्यै² (vārṣikyai²)
वार्षिक्योः (vārṣikyoḥ) वार्षिकीणाम् (vārṣikīṇām)
locative वार्षिक्याम् (vārṣikyām) वार्षिक्योः (vārṣikyoḥ) वार्षिकीषु (vārṣikīṣu)
vocative वार्षिकि (vārṣiki) वार्षिक्यौ (vārṣikyau)
वार्षिकी¹ (vārṣikī¹)
वार्षिक्यः (vārṣikyaḥ)
वार्षिकीः¹ (vārṣikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्षिक
singular dual plural
nominative वार्षिकम् (vārṣikam) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
accusative वार्षिकम् (vārṣikam) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
instrumental वार्षिकेण (vārṣikeṇa) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकैः (vārṣikaiḥ)
वार्षिकेभिः¹ (vārṣikebhiḥ¹)
dative वार्षिकाय (vārṣikāya) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
ablative वार्षिकात् (vārṣikāt) वार्षिकाभ्याम् (vārṣikābhyām) वार्षिकेभ्यः (vārṣikebhyaḥ)
genitive वार्षिकस्य (vārṣikasya) वार्षिकयोः (vārṣikayoḥ) वार्षिकाणाम् (vārṣikāṇām)
locative वार्षिके (vārṣike) वार्षिकयोः (vārṣikayoḥ) वार्षिकेषु (vārṣikeṣu)
vocative वार्षिक (vārṣika) वार्षिके (vārṣike) वार्षिकाणि (vārṣikāṇi)
वार्षिका¹ (vārṣikā¹)
  • ¹Vedic