वाह

Hindi

Etymology

Borrowed from Classical Persian واه (wāh), from Arabic. Compare modern Persian وا ().

Interjection

वाह • (vāh) (Urdu spelling واہ)

  1. wow, whoa
    वाह, एक और बार!vāh, ek aur bār!Wow, encore!

References

Sanskrit

Alternative scripts

Etymology

    From the root वह् (vah, to carry, ride).

    Pronunciation

    Noun

    वाह • (vā́ha) stemm

    1. wind
    2. draught animal
    3. current
    4. carriage
    5. flow
    6. the act of riding
    7. measure of capacity
    8. driving
    9. conveyance
    10. car
    11. bull
    12. bearer
    13. the act of pulling or drawing
    14. vehicle
    15. porter
    16. donkey

    Declension

    Masculine a-stem declension of वाह
    singular dual plural
    nominative वाहः (vā́haḥ) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहाः (vā́hāḥ)
    वाहासः¹ (vā́hāsaḥ¹)
    accusative वाहम् (vā́ham) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहान् (vā́hān)
    instrumental वाहेन (vā́hena) वाहाभ्याम् (vā́hābhyām) वाहैः (vā́haiḥ)
    वाहेभिः¹ (vā́hebhiḥ¹)
    dative वाहाय (vā́hāya) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    ablative वाहात् (vā́hāt) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    genitive वाहस्य (vā́hasya) वाहयोः (vā́hayoḥ) वाहानाम् (vā́hānām)
    locative वाहे (vā́he) वाहयोः (vā́hayoḥ) वाहेषु (vā́heṣu)
    vocative वाह (vā́ha) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहाः (vā́hāḥ)
    वाहासः¹ (vā́hāsaḥ¹)
    • ¹Vedic

    Adjective

    वाह • (vāha) stem

    1. carrying, conveying
    2. undergoing
    3. pulling, drawing
    4. riding
    5. driving

    Declension

    Masculine a-stem declension of वाह
    singular dual plural
    nominative वाहः (vā́haḥ) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहाः (vā́hāḥ)
    वाहासः¹ (vā́hāsaḥ¹)
    accusative वाहम् (vā́ham) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहान् (vā́hān)
    instrumental वाहेन (vā́hena) वाहाभ्याम् (vā́hābhyām) वाहैः (vā́haiḥ)
    वाहेभिः¹ (vā́hebhiḥ¹)
    dative वाहाय (vā́hāya) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    ablative वाहात् (vā́hāt) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    genitive वाहस्य (vā́hasya) वाहयोः (vā́hayoḥ) वाहानाम् (vā́hānām)
    locative वाहे (vā́he) वाहयोः (vā́hayoḥ) वाहेषु (vā́heṣu)
    vocative वाह (vā́ha) वाहौ (vā́hau)
    वाहा¹ (vā́hā¹)
    वाहाः (vā́hāḥ)
    वाहासः¹ (vā́hāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of वाहा
    singular dual plural
    nominative वाहा (vā́hā) वाहे (vā́he) वाहाः (vā́hāḥ)
    accusative वाहाम् (vā́hām) वाहे (vā́he) वाहाः (vā́hāḥ)
    instrumental वाहया (vā́hayā)
    वाहा¹ (vā́hā¹)
    वाहाभ्याम् (vā́hābhyām) वाहाभिः (vā́hābhiḥ)
    dative वाहायै (vā́hāyai) वाहाभ्याम् (vā́hābhyām) वाहाभ्यः (vā́hābhyaḥ)
    ablative वाहायाः (vā́hāyāḥ)
    वाहायै² (vā́hāyai²)
    वाहाभ्याम् (vā́hābhyām) वाहाभ्यः (vā́hābhyaḥ)
    genitive वाहायाः (vā́hāyāḥ)
    वाहायै² (vā́hāyai²)
    वाहयोः (vā́hayoḥ) वाहानाम् (vā́hānām)
    locative वाहायाम् (vā́hāyām) वाहयोः (vā́hayoḥ) वाहासु (vā́hāsu)
    vocative वाहे (vā́he) वाहे (vā́he) वाहाः (vā́hāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of वाह
    singular dual plural
    nominative वाहम् (vā́ham) वाहे (vā́he) वाहानि (vā́hāni)
    वाहा¹ (vā́hā¹)
    accusative वाहम् (vā́ham) वाहे (vā́he) वाहानि (vā́hāni)
    वाहा¹ (vā́hā¹)
    instrumental वाहेन (vā́hena) वाहाभ्याम् (vā́hābhyām) वाहैः (vā́haiḥ)
    वाहेभिः¹ (vā́hebhiḥ¹)
    dative वाहाय (vā́hāya) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    ablative वाहात् (vā́hāt) वाहाभ्याम् (vā́hābhyām) वाहेभ्यः (vā́hebhyaḥ)
    genitive वाहस्य (vā́hasya) वाहयोः (vā́hayoḥ) वाहानाम् (vā́hānām)
    locative वाहे (vā́he) वाहयोः (vā́hayoḥ) वाहेषु (vā́heṣu)
    vocative वाह (vā́ha) वाहे (vā́he) वाहानि (vā́hāni)
    वाहा¹ (vā́hā¹)
    • ¹Vedic