विच्छिन्न

Hindi

Etymology

Learned borrowing from Sanskrit विच्छिन्न (vícchinna).

Pronunciation

  • (Delhi) IPA(key): /ʋɪt̪.t͡ʃʰɪnn/, [ʋɪt̚.t͡ʃʰɪ̃n(ː)]

Adjective

विच्छिन्न • (vicchinn) (indeclinable) (formal)

  1. torn apart, cut off
  2. broken, severed, divided, separated
  3. hidden
    Synonyms: छुपा हुआ (chupā huā), लुप्त (lupt), विलुप्त (vilupt), ग़ायब (ġāyab)
  4. divorced (in a marriage)
  5. (linguistics) without sandhi

Further reading

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ छिद् (chid) +‎ -न (-na), from Proto-Indo-European *skeyd-.

Pronunciation

  • (Vedic) IPA(key): /ʋít.t͡ɕʰin.nɐ/, [ʋít̚.t͡ɕʰin.nɐ]
  • (Classical Sanskrit) IPA(key): /ʋit̪.t͡ɕʰin̪.n̪ɐ/, [ʋit̪̚.t͡ɕʰin̪.n̪ɐ]

Adjective

विच्छिन्न • (vícchinna) stem

  1. torn apart, cut off
  2. broken, severed, divided, separated
  3. interrupted, prevented
  4. ended, ceased, terminated
  5. variegated
  6. hidden
  7. smeared or painted with unguents
  8. crooked, curved

Declension

Masculine a-stem declension of विच्छिन्न
singular dual plural
nominative विच्छिन्नः (vícchinnaḥ) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाः (vícchinnāḥ)
विच्छिन्नासः¹ (vícchinnāsaḥ¹)
accusative विच्छिन्नम् (vícchinnam) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नान् (vícchinnān)
instrumental विच्छिन्नेन (vícchinnena) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नैः (vícchinnaiḥ)
विच्छिन्नेभिः¹ (vícchinnebhiḥ¹)
dative विच्छिन्नाय (vícchinnāya) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
ablative विच्छिन्नात् (vícchinnāt) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
genitive विच्छिन्नस्य (vícchinnasya) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्ने (vícchinne) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नेषु (vícchinneṣu)
vocative विच्छिन्न (vícchinna) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाः (vícchinnāḥ)
विच्छिन्नासः¹ (vícchinnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विच्छिन्ना
singular dual plural
nominative विच्छिन्ना (vícchinnā) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
accusative विच्छिन्नाम् (vícchinnām) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
instrumental विच्छिन्नया (vícchinnayā)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभिः (vícchinnābhiḥ)
dative विच्छिन्नायै (vícchinnāyai) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभ्यः (vícchinnābhyaḥ)
ablative विच्छिन्नायाः (vícchinnāyāḥ)
विच्छिन्नायै² (vícchinnāyai²)
विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभ्यः (vícchinnābhyaḥ)
genitive विच्छिन्नायाः (vícchinnāyāḥ)
विच्छिन्नायै² (vícchinnāyai²)
विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्नायाम् (vícchinnāyām) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नासु (vícchinnāsu)
vocative विच्छिन्ने (vícchinne) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विच्छिन्न
singular dual plural
nominative विच्छिन्नम् (vícchinnam) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
accusative विच्छिन्नम् (vícchinnam) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
instrumental विच्छिन्नेन (vícchinnena) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नैः (vícchinnaiḥ)
विच्छिन्नेभिः¹ (vícchinnebhiḥ¹)
dative विच्छिन्नाय (vícchinnāya) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
ablative विच्छिन्नात् (vícchinnāt) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
genitive विच्छिन्नस्य (vícchinnasya) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्ने (vícchinne) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नेषु (vícchinneṣu)
vocative विच्छिन्न (vícchinna) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
  • ¹Vedic

Further reading