विभूति

Hindi

Etymology

Borrowed from Sanskrit विभूति (vibhūti).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.bʱuː.t̪iː/

Noun

विभूति • (vibhūtif

  1. glory, greatness, power, might
  2. (Hinduism) vibhuti (ash from burnt wood applied to the forehead)

Declension

Declension of विभूति (fem i-stem)
singular plural
direct विभूति
vibhūti
विभूतियाँ
vibhūtiyā̃
oblique विभूति
vibhūti
विभूतियों
vibhūtiyõ
vocative विभूति
vibhūti
विभूतियो
vibhūtiyo

References

Sanskrit

Etymology

वि (vi) +‎ भूति (bhūti).

Pronunciation

Adjective

विभूति • (vibhūti)

  1. mighty, powerful
  2. plentiful, abundant
  3. pervading, penetrating

Declension

Masculine i-stem declension of विभूति
singular dual plural
nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीन् (vibhūtīn)
instrumental विभूतिना (vibhūtinā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
dative विभूतये (vibhūtaye) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
ablative विभूतेः (vibhūteḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
genitive विभूतेः (vibhūteḥ) विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
locative विभूतौ (vibhūtau) विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Feminine i-stem declension of विभूति
singular dual plural
nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीः (vibhūtīḥ)
instrumental विभूत्या (vibhūtyā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
dative विभूत्यै / विभूतये (vibhūtyai / vibhūtaye) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
ablative विभूत्याः / विभूतेः (vibhūtyāḥ / vibhūteḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
genitive विभूत्याः / विभूतेः (vibhūtyāḥ / vibhūteḥ) विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
locative विभूत्याम् / विभूतौ (vibhūtyām / vibhūtau) विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Neuter i-stem declension of विभूति
singular dual plural
nominative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)
accusative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)
instrumental विभूतिना (vibhūtinā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
dative विभूतिने (vibhūtine) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
ablative विभूतिनः (vibhūtinaḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
genitive विभूतिनः (vibhūtinaḥ) विभूतिनोः (vibhūtinoḥ) विभूतीनाम् (vibhūtīnām)
locative विभूतिनि (vibhūtini) विभूतिनोः (vibhūtinoḥ) विभूतिषु (vibhūtiṣu)
vocative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)

Derived terms

  • विभूतिमत् (vibhūtimat, mighty, powerful, smeared with ashes)

Noun

विभूति • (vibhūti) stemf

  1. greatness, glory, splendour
  2. wealth, plenty, fortune
  3. prosperity
  4. ashes of cow-dung

Declension

Feminine i-stem declension of विभूति
singular dual plural
nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीः (vibhūtīḥ)
instrumental विभूत्या (vibhūtyā)
विभूती¹ (vibhūtī¹)
विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
dative विभूतये (vibhūtaye)
विभूत्यै² (vibhūtyai²)
विभूती¹ (vibhūtī¹)
विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
ablative विभूतेः (vibhūteḥ)
विभूत्याः² (vibhūtyāḥ²)
विभूत्यै³ (vibhūtyai³)
विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
genitive विभूतेः (vibhūteḥ)
विभूत्याः² (vibhūtyāḥ²)
विभूत्यै³ (vibhūtyai³)
विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
locative विभूतौ (vibhūtau)
विभूत्याम्² (vibhūtyām²)
विभूता¹ (vibhūtā¹)
विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

विभूति • (vibhūti) stemm

  1. holy ash

Declension

Masculine i-stem declension of विभूति
singular dual plural
nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीन् (vibhūtīn)
instrumental विभूतिना (vibhūtinā)
विभूत्या¹ (vibhūtyā¹)
विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
dative विभूतये (vibhūtaye) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
ablative विभूतेः (vibhūteḥ)
विभूत्यः¹ (vibhūtyaḥ¹)
विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
genitive विभूतेः (vibhūteḥ)
विभूत्यः¹ (vibhūtyaḥ¹)
विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
locative विभूतौ (vibhūtau)
विभूता¹ (vibhūtā¹)
विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
  • ¹Vedic

References