विराज्

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Compound of वि (, apart, asunder) +‎ राज् (rā́j, to rule).

Root

विराज् • (virāj)

  1. to rule, govern
  2. to shine, gleam, radiate
Derived terms
Sanskrit terms belonging to the root विराज् (0 c, 1 e)
Terms derived from the Sanskrit root विराज् (1 c, 0 e)
Primary Verbal Forms
  • विराजते (virā́jate) (Present)
Derived Nominal Forms

Adjective

विराज् • (virā́j) stem

  1. ruler, chief, sovereign
  2. eminent, splendid
Declension
Masculine root-stem declension of विराज्
singular dual plural
nominative विराट् (virā́ṭ) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
accusative विराजम् (virā́jam) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
instrumental विराजा (virā́jā) विराड्भ्याम् (virā́ḍbhyām) विराड्भिः (virā́ḍbhiḥ)
dative विराजे (virā́je) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
ablative विराजः (virā́jaḥ) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
genitive विराजः (virā́jaḥ) विराजोः (virā́joḥ) विराजाम् (virā́jām)
locative विराजि (virā́ji) विराजोः (virā́joḥ) विराट्सु (virā́ṭsu)
vocative विराट् (vírāṭ) विराजौ (vírājau)
विराजा¹ (vírājā¹)
विराजः (vírājaḥ)
  • ¹Vedic
Feminine ī-stem declension of विराज्ञी
singular dual plural
nominative विराज्ञी (virā́jñī) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञ्यः (virā́jñyaḥ)
विराज्ञीः¹ (virā́jñīḥ¹)
accusative विराज्ञीम् (virā́jñīm) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञीः (virā́jñīḥ)
instrumental विराज्ञ्या (virā́jñyā) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभिः (virā́jñībhiḥ)
dative विराज्ञ्यै (virā́jñyai) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
ablative विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
genitive विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञ्योः (virā́jñyoḥ) विराज्ञीनाम् (virā́jñīnām)
locative विराज्ञ्याम् (virā́jñyām) विराज्ञ्योः (virā́jñyoḥ) विराज्ञीषु (virā́jñīṣu)
vocative विराज्ञि (vírājñi) विराज्ञ्यौ (vírājñyau)
विराज्ञी¹ (vírājñī¹)
विराज्ञ्यः (vírājñyaḥ)
विराज्ञीः¹ (vírājñīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter root-stem declension of विराज्
singular dual plural
nominative विराट् (virā́ṭ) विराजी (virā́jī) विराञ्जि (virā́ñji)
accusative विराट् (virā́ṭ) विराजी (virā́jī) विराञ्जि (virā́ñji)
instrumental विराजा (virā́jā) विराड्भ्याम् (virā́ḍbhyām) विराड्भिः (virā́ḍbhiḥ)
dative विराजे (virā́je) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
ablative विराजः (virā́jaḥ) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
genitive विराजः (virā́jaḥ) विराजोः (virā́joḥ) विराजाम् (virā́jām)
locative विराजि (virā́ji) विराजोः (virā́joḥ) विराट्सु (virā́ṭsu)
vocative विराट् (vírāṭ) विराजी (vírājī) विराञ्जि (vírāñji)

Noun

विराज् • (virā́j) stemf

  1. excellence, majesty, dignity
  2. (poetry) a Vedic meter
Declension
Feminine ī-stem declension of विराज्ञी
singular dual plural
nominative विराज्ञी (virā́jñī) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञ्यः (virā́jñyaḥ)
विराज्ञीः¹ (virā́jñīḥ¹)
accusative विराज्ञीम् (virā́jñīm) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञीः (virā́jñīḥ)
instrumental विराज्ञ्या (virā́jñyā) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभिः (virā́jñībhiḥ)
dative विराज्ञ्यै (virā́jñyai) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
ablative विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
genitive विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञ्योः (virā́jñyoḥ) विराज्ञीनाम् (virā́jñīnām)
locative विराज्ञ्याम् (virā́jñyām) विराज्ञ्योः (virā́jñyoḥ) विराज्ञीषु (virā́jñīṣu)
vocative विराज्ञि (vírājñi) विराज्ञ्यौ (vírājñyau)
विराज्ञी¹ (vírājñī¹)
विराज्ञ्यः (vírājñyaḥ)
विराज्ञीः¹ (vírājñīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Noun

विराज् • (virā́j) stemm

  1. epithet
  2. warrior, kshatriya
  3. body
Declension
Masculine root-stem declension of विराज्
singular dual plural
nominative विराट् (virā́ṭ) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
accusative विराजम् (virā́jam) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
instrumental विराजा (virā́jā) विराड्भ्याम् (virā́ḍbhyām) विराड्भिः (virā́ḍbhiḥ)
dative विराजे (virā́je) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
ablative विराजः (virā́jaḥ) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
genitive विराजः (virā́jaḥ) विराजोः (virā́joḥ) विराजाम् (virā́jām)
locative विराजि (virā́ji) विराजोः (virā́joḥ) विराट्सु (virā́ṭsu)
vocative विराट् (vírāṭ) विराजौ (vírājau)
विराजा¹ (vírājā¹)
विराजः (vírājaḥ)
  • ¹Vedic

Noun

विराज् • (virā́j) stemm or f

  1. (Vedic religion) born from purusha, and from whom Purusha was born. RV.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.90.5:
      तस्मा॑द्वि॒राट्अ॒जायत वि॒राजो॒ अधि॒ पूरु॑षः।
      स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः॥
      tásmādvirā́ṭajā́yátá virā́jo ádhi pū́ruṣaḥ.
      sá jātó átyaricyata paścā́dbhū́mimátho puráḥ.
      From him Viraj was born; again Purusha from Viraj was born.
      As soon as he was born he spread eastward and westward over the earth.
  2. (Hinduism) produced from Brahman who in turn produced Manu Svayambhuva. Mn.
Declension
Masculine root-stem declension of विराज्
singular dual plural
nominative विराट् (virā́ṭ) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
accusative विराजम् (virā́jam) विराजौ (virā́jau)
विराजा¹ (virā́jā¹)
विराजः (virā́jaḥ)
instrumental विराजा (virā́jā) विराड्भ्याम् (virā́ḍbhyām) विराड्भिः (virā́ḍbhiḥ)
dative विराजे (virā́je) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
ablative विराजः (virā́jaḥ) विराड्भ्याम् (virā́ḍbhyām) विराड्भ्यः (virā́ḍbhyaḥ)
genitive विराजः (virā́jaḥ) विराजोः (virā́joḥ) विराजाम् (virā́jām)
locative विराजि (virā́ji) विराजोः (virā́joḥ) विराट्सु (virā́ṭsu)
vocative विराट् (vírāṭ) विराजौ (vírājau)
विराजा¹ (vírājā¹)
विराजः (vírājaḥ)
  • ¹Vedic
Feminine ī-stem declension of विराज्ञी
singular dual plural
nominative विराज्ञी (virā́jñī) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञ्यः (virā́jñyaḥ)
विराज्ञीः¹ (virā́jñīḥ¹)
accusative विराज्ञीम् (virā́jñīm) विराज्ञ्यौ (virā́jñyau)
विराज्ञी¹ (virā́jñī¹)
विराज्ञीः (virā́jñīḥ)
instrumental विराज्ञ्या (virā́jñyā) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभिः (virā́jñībhiḥ)
dative विराज्ञ्यै (virā́jñyai) विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
ablative विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञीभ्याम् (virā́jñībhyām) विराज्ञीभ्यः (virā́jñībhyaḥ)
genitive विराज्ञ्याः (virā́jñyāḥ)
विराज्ञ्यै² (virā́jñyai²)
विराज्ञ्योः (virā́jñyoḥ) विराज्ञीनाम् (virā́jñīnām)
locative विराज्ञ्याम् (virā́jñyām) विराज्ञ्योः (virā́jñyoḥ) विराज्ञीषु (virā́jñīṣu)
vocative विराज्ञि (vírājñi) विराज्ञ्यौ (vírājñyau)
विराज्ञी¹ (vírājñī¹)
विराज्ञ्यः (vírājñyaḥ)
विराज्ञीः¹ (vírājñīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Etymology 2

Compound of वि (, bird) +‎ राज् (rā́j, king)

Noun

विराज् • (virāj) stemm

  1. king of birds
Declension
Masculine root-stem declension of विराज्
singular dual plural
nominative विराट् (virāṭ) विराजौ (virājau)
विराजा¹ (virājā¹)
विराजः (virājaḥ)
accusative विराजम् (virājam) विराजौ (virājau)
विराजा¹ (virājā¹)
विराजः (virājaḥ)
instrumental विराजा (virājā) विराड्भ्याम् (virāḍbhyām) विराड्भिः (virāḍbhiḥ)
dative विराजे (virāje) विराड्भ्याम् (virāḍbhyām) विराड्भ्यः (virāḍbhyaḥ)
ablative विराजः (virājaḥ) विराड्भ्याम् (virāḍbhyām) विराड्भ्यः (virāḍbhyaḥ)
genitive विराजः (virājaḥ) विराजोः (virājoḥ) विराजाम् (virājām)
locative विराजि (virāji) विराजोः (virājoḥ) विराट्सु (virāṭsu)
vocative विराट् (virāṭ) विराजौ (virājau)
विराजा¹ (virājā¹)
विराजः (virājaḥ)
  • ¹Vedic