विशाखा

Sanskrit

Alternative scripts

Etymology

Compound of वि (, apart, away) +‎ शाखा (śā́khā, branch)

Pronunciation

Noun

विशाखा • (viśākhā) stemf

  1. (astronomy) the 14th (later 16th) lunar asterism (figured by a decorated arch and containing four or originally two stars under the regency of a dual divinity, इन्द्र and अग्नि ; it is probably to be connected with the quadrangle of stars ι, α, β, γ Librae ; » नक्षत्र)

Declension

Feminine ā-stem declension of विशाखा
singular dual plural
nominative विशाखा (viśākhā) विशाखे (viśākhe) विशाखाः (viśākhāḥ)
accusative विशाखाम् (viśākhām) विशाखे (viśākhe) विशाखाः (viśākhāḥ)
instrumental विशाखया (viśākhayā)
विशाखा¹ (viśākhā¹)
विशाखाभ्याम् (viśākhābhyām) विशाखाभिः (viśākhābhiḥ)
dative विशाखायै (viśākhāyai) विशाखाभ्याम् (viśākhābhyām) विशाखाभ्यः (viśākhābhyaḥ)
ablative विशाखायाः (viśākhāyāḥ)
विशाखायै² (viśākhāyai²)
विशाखाभ्याम् (viśākhābhyām) विशाखाभ्यः (viśākhābhyaḥ)
genitive विशाखायाः (viśākhāyāḥ)
विशाखायै² (viśākhāyai²)
विशाखयोः (viśākhayoḥ) विशाखानाम् (viśākhānām)
locative विशाखायाम् (viśākhāyām) विशाखयोः (viśākhayoḥ) विशाखासु (viśākhāsu)
vocative विशाखे (viśākhe) विशाखे (viśākhe) विशाखाः (viśākhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Old Uyghur: 𐽿𐽳𐽿𐽰𐽲 𐽶𐽳𐾁𐾀𐽳𐽴 (šwšʾq ywltwz /⁠⁠Šušaḳ yultuz⁠/)