विष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wiḱ-tó-s, from *weyḱ- (to enter). The Sanskrit root is विश् (viś).

Pronunciation

Adjective

विष्ट • (viṣṭá) stem

  1. entered into (with the accusative or locative of the object)
    1. contained in, resting in
      • c. 700 BCE, Bṛhadāraṇyaka Upaniṣad 6.4.18:
        अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्रण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं कि स्विदेवैवंविदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद॥
        annaṃ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇātprāṇo brahmetyeka āhustanna tathā śuṣyati vai praṇa ṛteʼnnādete ha tveva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchatastaddha smāha prātṛdaḥ pitaraṃ ki svidevaivaṃviduṣe sādhu kuryāṃ kimevāsmā asādhu kuryāmiti sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti tasmā u haitaduvāca vītyannaṃ vai vi anne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti prāṇo vai raṃ prāṇe hīmāni sarvāṇi bhūtāni ramante sarvāṇi ha vā asminbhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṃ veda.
        Some say that food is Brahman; but this is not so, for food decays without the vital breath. Others say that the vital breath is Brahman; but this is not so, for the vital breath dries up without food. These two deities (food and the vital breath), when they become united, attain the highest state (Brahmanhood). Thus reflecting, Pratrida said to his father: "What good, indeed, can I do him who knows this and what evil can I do him either?" His father answered, stopping him with a gesture of his hand: "Oh, no, Pratrida; for who would attain the highest merely by being identified with these two?" Further, he (the father) said to him this: "It is "vi"; food is verily "vi", for all these creatures are resting in (viṣṭa) food. It is "ram"; the vital breath is "ram", for all these creatures delight (ramante) in the vital breath." All creatures rest on him, all creatures delight in him, who knows this.
    2. piercing
      • c. 1500 BCE – 1000 BCE, Ṛgveda 10.93.13:
        वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
        ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑
        vāvárta yéṣāṃ rāyā́ yuktaíṣāṃ hiraṇyáyī.
        nemádhitā ná paúṃsyā vṛ́theva viṣṭā́ntā.
        Whose chariot-seat hath come again laden with wealth and bright with gold,
        Lightly, with piercing ends, as ’twere two ranks of heroes ranged for fight.

Declension

Masculine a-stem declension of विष्ट
singular dual plural
nominative विष्टः (viṣṭáḥ) विष्टौ (viṣṭaú)
विष्टा¹ (viṣṭā́¹)
विष्टाः (viṣṭā́ḥ)
विष्टासः¹ (viṣṭā́saḥ¹)
accusative विष्टम् (viṣṭám) विष्टौ (viṣṭaú)
विष्टा¹ (viṣṭā́¹)
विष्टान् (viṣṭā́n)
instrumental विष्टेन (viṣṭéna) विष्टाभ्याम् (viṣṭā́bhyām) विष्टैः (viṣṭaíḥ)
विष्टेभिः¹ (viṣṭébhiḥ¹)
dative विष्टाय (viṣṭā́ya) विष्टाभ्याम् (viṣṭā́bhyām) विष्टेभ्यः (viṣṭébhyaḥ)
ablative विष्टात् (viṣṭā́t) विष्टाभ्याम् (viṣṭā́bhyām) विष्टेभ्यः (viṣṭébhyaḥ)
genitive विष्टस्य (viṣṭásya) विष्टयोः (viṣṭáyoḥ) विष्टानाम् (viṣṭā́nām)
locative विष्टे (viṣṭé) विष्टयोः (viṣṭáyoḥ) विष्टेषु (viṣṭéṣu)
vocative विष्ट (víṣṭa) विष्टौ (víṣṭau)
विष्टा¹ (víṣṭā¹)
विष्टाः (víṣṭāḥ)
विष्टासः¹ (víṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विष्टा
singular dual plural
nominative विष्टा (viṣṭā́) विष्टे (viṣṭé) विष्टाः (viṣṭā́ḥ)
accusative विष्टाम् (viṣṭā́m) विष्टे (viṣṭé) विष्टाः (viṣṭā́ḥ)
instrumental विष्टया (viṣṭáyā)
विष्टा¹ (viṣṭā́¹)
विष्टाभ्याम् (viṣṭā́bhyām) विष्टाभिः (viṣṭā́bhiḥ)
dative विष्टायै (viṣṭā́yai) विष्टाभ्याम् (viṣṭā́bhyām) विष्टाभ्यः (viṣṭā́bhyaḥ)
ablative विष्टायाः (viṣṭā́yāḥ)
विष्टायै² (viṣṭā́yai²)
विष्टाभ्याम् (viṣṭā́bhyām) विष्टाभ्यः (viṣṭā́bhyaḥ)
genitive विष्टायाः (viṣṭā́yāḥ)
विष्टायै² (viṣṭā́yai²)
विष्टयोः (viṣṭáyoḥ) विष्टानाम् (viṣṭā́nām)
locative विष्टायाम् (viṣṭā́yām) विष्टयोः (viṣṭáyoḥ) विष्टासु (viṣṭā́su)
vocative विष्टे (víṣṭe) विष्टे (víṣṭe) विष्टाः (víṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विष्ट
singular dual plural
nominative विष्टम् (viṣṭám) विष्टे (viṣṭé) विष्टानि (viṣṭā́ni)
विष्टा¹ (viṣṭā́¹)
accusative विष्टम् (viṣṭám) विष्टे (viṣṭé) विष्टानि (viṣṭā́ni)
विष्टा¹ (viṣṭā́¹)
instrumental विष्टेन (viṣṭéna) विष्टाभ्याम् (viṣṭā́bhyām) विष्टैः (viṣṭaíḥ)
विष्टेभिः¹ (viṣṭébhiḥ¹)
dative विष्टाय (viṣṭā́ya) विष्टाभ्याम् (viṣṭā́bhyām) विष्टेभ्यः (viṣṭébhyaḥ)
ablative विष्टात् (viṣṭā́t) विष्टाभ्याम् (viṣṭā́bhyām) विष्टेभ्यः (viṣṭébhyaḥ)
genitive विष्टस्य (viṣṭásya) विष्टयोः (viṣṭáyoḥ) विष्टानाम् (viṣṭā́nām)
locative विष्टे (viṣṭé) विष्टयोः (viṣṭáyoḥ) विष्टेषु (viṣṭéṣu)
vocative विष्ट (víṣṭa) विष्टे (víṣṭe) विष्टानि (víṣṭāni)
विष्टा¹ (víṣṭā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀯𑀺𑀝𑁆𑀞 (viṭṭha)