शाण

Hindi

Pronunciation

  • (Delhi) IPA(key): /ʃɑːɳ/, [ʃä̃ːɳ]

Etymology 1

From Sanskrit शाणा (śāṇā, grindstone).

Noun

शाण • (śāṇm

  1. grindstone
Declension
Declension of शाण (masc cons-stem)
singular plural
direct शाण
śāṇ
शाण
śāṇ
oblique शाण
śāṇ
शाणों
śāṇõ
vocative शाण
śāṇ
शाणो
śāṇo

Etymology 2

From Sanskrit शाणा (śāṇá, hempen).

Noun

शाण • (śāṇm

  1. cloth made of hemp or of flax
Declension
Declension of शाण (masc cons-stem)
singular plural
direct शाण
śāṇ
शाण
śāṇ
oblique शाण
śāṇ
शाणों
śāṇõ
vocative शाण
śāṇ
शाणो
śāṇo

References

Sanskrit

Alternative forms

Etymology 1

Compare Ancient Greek κῶνος (kônos).

Pronunciation

Noun

शाण • (śāṇa) stemm (feminine शाणा)

  1. whetstone
  2. touchstone
  3. saw
Declension
Masculine a-stem declension of शाण
singular dual plural
nominative शाणः (śāṇaḥ) शाणौ (śāṇau)
शाणा¹ (śāṇā¹)
शाणाः (śāṇāḥ)
शाणासः¹ (śāṇāsaḥ¹)
accusative शाणम् (śāṇam) शाणौ (śāṇau)
शाणा¹ (śāṇā¹)
शाणान् (śāṇān)
instrumental शाणेन (śāṇena) शाणाभ्याम् (śāṇābhyām) शाणैः (śāṇaiḥ)
शाणेभिः¹ (śāṇebhiḥ¹)
dative शाणाय (śāṇāya) शाणाभ्याम् (śāṇābhyām) शाणेभ्यः (śāṇebhyaḥ)
ablative शाणात् (śāṇāt) शाणाभ्याम् (śāṇābhyām) शाणेभ्यः (śāṇebhyaḥ)
genitive शाणस्य (śāṇasya) शाणयोः (śāṇayoḥ) शाणानाम् (śāṇānām)
locative शाणे (śāṇe) शाणयोः (śāṇayoḥ) शाणेषु (śāṇeṣu)
vocative शाण (śāṇa) शाणौ (śāṇau)
शाणा¹ (śāṇā¹)
शाणाः (śāṇāḥ)
शाणासः¹ (śāṇāsaḥ¹)
  • ¹Vedic
Descendants
  • Pali: sāṇa
  • Prakrit: 𑀲𑀸𑀡 (sāṇa)
    • Central:
    • Eastern:
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: साणो (sāṇo)
        • Eastern Pahari:
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ހަނު (hanu)
        • Sinhalese: සණ (saṇa)
      • Maharastri Prakrit:
        • Konkani: sāṇa
          Devanagari script: साण (sāṇ)
          Latin script: sann
          Kannada script: ಸಾಣ
        • Marathi: साण (sāṇ), साणा (sāṇā)

Etymology 2

From शण (śaṇá, a kind of hemp).

Pronunciation

Adjective

शाण • (śāṇá) stem

  1. made of hemp or flax; hempen; flaxen
Declension
Masculine a-stem declension of शाण
singular dual plural
nominative शाणः (śāṇáḥ) शाणौ (śāṇaú)
शाणा¹ (śāṇā́¹)
शाणाः (śāṇā́ḥ)
शाणासः¹ (śāṇā́saḥ¹)
accusative शाणम् (śāṇám) शाणौ (śāṇaú)
शाणा¹ (śāṇā́¹)
शाणान् (śāṇā́n)
instrumental शाणेन (śāṇéna) शाणाभ्याम् (śāṇā́bhyām) शाणैः (śāṇaíḥ)
शाणेभिः¹ (śāṇébhiḥ¹)
dative शाणाय (śāṇā́ya) शाणाभ्याम् (śāṇā́bhyām) शाणेभ्यः (śāṇébhyaḥ)
ablative शाणात् (śāṇā́t) शाणाभ्याम् (śāṇā́bhyām) शाणेभ्यः (śāṇébhyaḥ)
genitive शाणस्य (śāṇásya) शाणयोः (śāṇáyoḥ) शाणानाम् (śāṇā́nām)
locative शाणे (śāṇé) शाणयोः (śāṇáyoḥ) शाणेषु (śāṇéṣu)
vocative शाण (śā́ṇa) शाणौ (śā́ṇau)
शाणा¹ (śā́ṇā¹)
शाणाः (śā́ṇāḥ)
शाणासः¹ (śā́ṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of शाणी
singular dual plural
nominative शाणी (śāṇī) शाण्यौ (śāṇyau)
शाणी¹ (śāṇī¹)
शाण्यः (śāṇyaḥ)
शाणीः¹ (śāṇīḥ¹)
accusative शाणीम् (śāṇīm) शाण्यौ (śāṇyau)
शाणी¹ (śāṇī¹)
शाणीः (śāṇīḥ)
instrumental शाण्या (śāṇyā) शाणीभ्याम् (śāṇībhyām) शाणीभिः (śāṇībhiḥ)
dative शाण्यै (śāṇyai) शाणीभ्याम् (śāṇībhyām) शाणीभ्यः (śāṇībhyaḥ)
ablative शाण्याः (śāṇyāḥ)
शाण्यै² (śāṇyai²)
शाणीभ्याम् (śāṇībhyām) शाणीभ्यः (śāṇībhyaḥ)
genitive शाण्याः (śāṇyāḥ)
शाण्यै² (śāṇyai²)
शाण्योः (śāṇyoḥ) शाणीनाम् (śāṇīnām)
locative शाण्याम् (śāṇyām) शाण्योः (śāṇyoḥ) शाणीषु (śāṇīṣu)
vocative शाणि (śāṇi) शाण्यौ (śāṇyau)
शाणी¹ (śāṇī¹)
शाण्यः (śāṇyaḥ)
शाणीः¹ (śāṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाण
singular dual plural
nominative शाणम् (śāṇám) शाणे (śāṇé) शाणानि (śāṇā́ni)
शाणा¹ (śāṇā́¹)
accusative शाणम् (śāṇám) शाणे (śāṇé) शाणानि (śāṇā́ni)
शाणा¹ (śāṇā́¹)
instrumental शाणेन (śāṇéna) शाणाभ्याम् (śāṇā́bhyām) शाणैः (śāṇaíḥ)
शाणेभिः¹ (śāṇébhiḥ¹)
dative शाणाय (śāṇā́ya) शाणाभ्याम् (śāṇā́bhyām) शाणेभ्यः (śāṇébhyaḥ)
ablative शाणात् (śāṇā́t) शाणाभ्याम् (śāṇā́bhyām) शाणेभ्यः (śāṇébhyaḥ)
genitive शाणस्य (śāṇásya) शाणयोः (śāṇáyoḥ) शाणानाम् (śāṇā́nām)
locative शाणे (śāṇé) शाणयोः (śāṇáyoḥ) शाणेषु (śāṇéṣu)
vocative शाण (śā́ṇa) शाणे (śā́ṇe) शाणानि (śā́ṇāni)
शाणा¹ (śā́ṇā¹)
  • ¹Vedic

References