शाणा

Hindi

Etymology

Borrowed from Marathi शाणा (śāṇā), शहाणा (śahāṇā), शहाणे (śahāṇe, smart, wise), from Old Marathi सेहाणा (sehāṇā), सहाणें (sahāṇeṃ), सिहाण (sihāṇa), सीहाण (sīhāṇa), सेहाणा (sehāṇā), स्याहाण (syāhāṇa), from Sanskrit सज्ञान (sajñāna), from स- (sa-) +‎ ज्ञान (jñāna).

Compare Hindi सयाना (sayānā).

Pronunciation

  • (Delhi) IPA(key): /ʃɑː.ɳɑː/, [ʃäː.ɳäː]

Noun

शाणा • (śāṇām

  1. (Bombay Hindi, slang) smartass, wiseass

Declension

Declension of शाणा (masc ā-stem)
singular plural
direct शाणा
śāṇā
शाणे
śāṇe
oblique शाणे
śāṇe
शाणों
śāṇõ
vocative शाणे
śāṇe
शाणो
śāṇo

Sanskrit

Alternative forms

Pronunciation

Noun

शाणा • (śāṇā) stemf (masculine शाण)

  1. feminine of शाण (śāṇa)

Declension

Feminine ā-stem declension of शाणा
singular dual plural
nominative शाणा (śāṇā) शाणे (śāṇe) शाणाः (śāṇāḥ)
accusative शाणाम् (śāṇām) शाणे (śāṇe) शाणाः (śāṇāḥ)
instrumental शाणया (śāṇayā)
शाणा¹ (śāṇā¹)
शाणाभ्याम् (śāṇābhyām) शाणाभिः (śāṇābhiḥ)
dative शाणायै (śāṇāyai) शाणाभ्याम् (śāṇābhyām) शाणाभ्यः (śāṇābhyaḥ)
ablative शाणायाः (śāṇāyāḥ)
शाणायै² (śāṇāyai²)
शाणाभ्याम् (śāṇābhyām) शाणाभ्यः (śāṇābhyaḥ)
genitive शाणायाः (śāṇāyāḥ)
शाणायै² (śāṇāyai²)
शाणयोः (śāṇayoḥ) शाणानाम् (śāṇānām)
locative शाणायाम् (śāṇāyām) शाणयोः (śāṇayoḥ) शाणासु (śāṇāsu)
vocative शाणे (śāṇe) शाणे (śāṇe) शाणाः (śāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References