शण

Sanskrit

Alternative forms

Etymology

Possibly from BMAC *kan/ćan.

Pronunciation

Noun

शण • (śaṇá) stemm or n

  1. a kind of hemp, Cannabis sativa or Crotalaria juncea

Declension

Masculine a-stem declension of शण
singular dual plural
nominative शणः (śaṇáḥ) शणौ (śaṇaú)
शणा¹ (śaṇā́¹)
शणाः (śaṇā́ḥ)
शणासः¹ (śaṇā́saḥ¹)
accusative शणम् (śaṇám) शणौ (śaṇaú)
शणा¹ (śaṇā́¹)
शणान् (śaṇā́n)
instrumental शणेन (śaṇéna) शणाभ्याम् (śaṇā́bhyām) शणैः (śaṇaíḥ)
शणेभिः¹ (śaṇébhiḥ¹)
dative शणाय (śaṇā́ya) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
ablative शणात् (śaṇā́t) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
genitive शणस्य (śaṇásya) शणयोः (śaṇáyoḥ) शणानाम् (śaṇā́nām)
locative शणे (śaṇé) शणयोः (śaṇáyoḥ) शणेषु (śaṇéṣu)
vocative शण (śáṇa) शणौ (śáṇau)
शणा¹ (śáṇā¹)
शणाः (śáṇāḥ)
शणासः¹ (śáṇāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of शण
singular dual plural
nominative शणम् (śaṇám) शणे (śaṇé) शणानि (śaṇā́ni)
शणा¹ (śaṇā́¹)
accusative शणम् (śaṇám) शणे (śaṇé) शणानि (śaṇā́ni)
शणा¹ (śaṇā́¹)
instrumental शणेन (śaṇéna) शणाभ्याम् (śaṇā́bhyām) शणैः (śaṇaíḥ)
शणेभिः¹ (śaṇébhiḥ¹)
dative शणाय (śaṇā́ya) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
ablative शणात् (śaṇā́t) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
genitive शणस्य (śaṇásya) शणयोः (śaṇáyoḥ) शणानाम् (śaṇā́nām)
locative शणे (śaṇé) शणयोः (śaṇáyoḥ) शणेषु (śaṇéṣu)
vocative शण (śáṇa) शणे (śáṇe) शणानि (śáṇāni)
शणा¹ (śáṇā¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: saṇa
  • Prakrit: 𑀲𑀡 (saṇa), 𑀲𑀺𑀡 (siṇa)
    • Central:
    • Eastern:
    • Northern:
      • Kumaoni: सण् (saṇ)
      • Nepali: सन् (san)
    • Northwestern:
      • Punjabi: saṇ
        Gurmukhi script: ਸਣ
        Shahmukhi script: سن
      • Sindhi: siṇī
        Arabic script: سِڻِي
        Devanagari script: सिणी
    • Southern:
      • Marathi: सण (saṇ)
      • Sinhalese: සන (sana), හණ (haṇa)
    • Western:
      • Gujarati: સણ (saṇ)
  • Gujarati: સણિયું (saṇiyũ)
  • Odia: ଛଣି (chaṇi)

References