शुध्यति

Sanskrit

Alternative scripts

Etymology

    From शुध् (śudh) + -यति (-yati).

    Pronunciation

    Verb

    शुध्यति • (śudhyati) third-singular indicative

    1. is cleared or cleansed or purified, becomes pure (especially in a ceremonial sense)
    2. becomes clear or free from doubts
    3. is cleared or excused from blame, is excusable

    Conjugation

    Present: शुध्यति (śudhyati), शुध्यते (śudhyate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third शुध्यति
    śudhyati
    शुध्यतः
    śudhyataḥ
    शुध्यन्ति
    śudhyanti
    शुध्यते
    śudhyate
    शुध्येते
    śudhyete
    शुध्यन्ते
    śudhyante
    Second शुध्यसि
    śudhyasi
    शुध्यथः
    śudhyathaḥ
    शुध्यथ
    śudhyatha
    शुध्यसे
    śudhyase
    शुध्येथे
    śudhyethe
    शुध्यध्वे
    śudhyadhve
    First शुध्यामि
    śudhyāmi
    शुध्यावः
    śudhyāvaḥ
    शुध्यामः / शुध्यामसि¹
    śudhyāmaḥ / śudhyāmasi¹
    शुध्ये
    śudhye
    शुध्यावहे
    śudhyāvahe
    शुध्यामहे
    śudhyāmahe
    Imperative
    Third शुध्यतु
    śudhyatu
    शुध्यताम्
    śudhyatām
    शुध्यन्तु
    śudhyantu
    शुध्यताम्
    śudhyatām
    शुध्येताम्
    śudhyetām
    शुध्यन्ताम्
    śudhyantām
    Second शुध्य
    śudhya
    शुध्यतम्
    śudhyatam
    शुध्यत
    śudhyata
    शुध्यस्व
    śudhyasva
    शुध्येथाम्
    śudhyethām
    शुध्यध्वम्
    śudhyadhvam
    First शुध्यानि
    śudhyāni
    शुध्याव
    śudhyāva
    शुध्याम
    śudhyāma
    शुध्यै
    śudhyai
    शुध्यावहै
    śudhyāvahai
    शुध्यामहै
    śudhyāmahai
    Optative/Potential
    Third शुध्येत्
    śudhyet
    शुध्येताम्
    śudhyetām
    शुध्येयुः
    śudhyeyuḥ
    शुध्येत
    śudhyeta
    शुध्येयाताम्
    śudhyeyātām
    शुध्येरन्
    śudhyeran
    Second शुध्येः
    śudhyeḥ
    शुध्येतम्
    śudhyetam
    शुध्येत
    śudhyeta
    शुध्येथाः
    śudhyethāḥ
    शुध्येयाथाम्
    śudhyeyāthām
    शुध्येध्वम्
    śudhyedhvam
    First शुध्येयम्
    śudhyeyam
    शुध्येव
    śudhyeva
    शुध्येम
    śudhyema
    शुध्येय
    śudhyeya
    शुध्येवहि
    śudhyevahi
    शुध्येमहि
    śudhyemahi
    Subjunctive
    Third शुध्यात् / शुध्याति
    śudhyāt / śudhyāti
    शुध्यातः
    śudhyātaḥ
    शुध्यान्
    śudhyān
    शुध्याते / शुध्यातै
    śudhyāte / śudhyātai
    शुध्यैते
    śudhyaite
    शुध्यन्त / शुध्यान्तै
    śudhyanta / śudhyāntai
    Second शुध्याः / शुध्यासि
    śudhyāḥ / śudhyāsi
    शुध्याथः
    śudhyāthaḥ
    शुध्याथ
    śudhyātha
    शुध्यासे / शुध्यासै
    śudhyāse / śudhyāsai
    शुध्यैथे
    śudhyaithe
    शुध्याध्वै
    śudhyādhvai
    First शुध्यानि
    śudhyāni
    शुध्याव
    śudhyāva
    शुध्याम
    śudhyāma
    शुध्यै
    śudhyai
    शुध्यावहै
    śudhyāvahai
    शुध्यामहै
    śudhyāmahai
    Participles
    शुध्यत्
    śudhyat
    शुध्यमान
    śudhyamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अशुध्यत् (áśudhyat), अशुध्यत (áśudhyata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अशुध्यत्
    áśudhyat
    अशुध्यताम्
    áśudhyatām
    अशुध्यन्
    áśudhyan
    अशुध्यत
    áśudhyata
    अशुध्येताम्
    áśudhyetām
    अशुध्यन्त
    áśudhyanta
    Second अशुध्यः
    áśudhyaḥ
    अशुध्यतम्
    áśudhyatam
    अशुध्यत
    áśudhyata
    अशुध्यथाः
    áśudhyathāḥ
    अशुध्येथाम्
    áśudhyethām
    अशुध्यध्वम्
    áśudhyadhvam
    First अशुध्यम्
    áśudhyam
    अशुध्याव
    áśudhyāva
    अशुध्याम
    áśudhyāma
    अशुध्ये
    áśudhye
    अशुध्यावहि
    áśudhyāvahi
    अशुध्यामहि
    áśudhyāmahi

    Descendants

    • Pali: सुज्झति (sujjhati, becomes clear)
    • Prakrit: सुज्झइ (sujjhaï) (see there for further descendants)

    References