शून

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-European *ḱuh₁-nó-s (swollen, hollowed). Compare Ancient Greek κῦμα (kûma).

    Pronunciation

    Participle

    शून • (śūná) past passive participle (root शू)

    1. swelled, swollen

    Declension

    Masculine a-stem declension of शून
    singular dual plural
    nominative शूनः (śūnáḥ) शूनौ (śūnaú)
    शूना¹ (śūnā́¹)
    शूनाः (śūnā́ḥ)
    शूनासः¹ (śūnā́saḥ¹)
    accusative शूनम् (śūnám) शूनौ (śūnaú)
    शूना¹ (śūnā́¹)
    शूनान् (śūnā́n)
    instrumental शूनेन (śūnéna) शूनाभ्याम् (śūnā́bhyām) शूनैः (śūnaíḥ)
    शूनेभिः¹ (śūnébhiḥ¹)
    dative शूनाय (śūnā́ya) शूनाभ्याम् (śūnā́bhyām) शूनेभ्यः (śūnébhyaḥ)
    ablative शूनात् (śūnā́t) शूनाभ्याम् (śūnā́bhyām) शूनेभ्यः (śūnébhyaḥ)
    genitive शूनस्य (śūnásya) शूनयोः (śūnáyoḥ) शूनानाम् (śūnā́nām)
    locative शूने (śūné) शूनयोः (śūnáyoḥ) शूनेषु (śūnéṣu)
    vocative शून (śū́na) शूनौ (śū́nau)
    शूना¹ (śū́nā¹)
    शूनाः (śū́nāḥ)
    शूनासः¹ (śū́nāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of शूना
    singular dual plural
    nominative शूना (śūnā́) शूने (śūné) शूनाः (śūnā́ḥ)
    accusative शूनाम् (śūnā́m) शूने (śūné) शूनाः (śūnā́ḥ)
    instrumental शूनया (śūnáyā)
    शूना¹ (śūnā́¹)
    शूनाभ्याम् (śūnā́bhyām) शूनाभिः (śūnā́bhiḥ)
    dative शूनायै (śūnā́yai) शूनाभ्याम् (śūnā́bhyām) शूनाभ्यः (śūnā́bhyaḥ)
    ablative शूनायाः (śūnā́yāḥ)
    शूनायै² (śūnā́yai²)
    शूनाभ्याम् (śūnā́bhyām) शूनाभ्यः (śūnā́bhyaḥ)
    genitive शूनायाः (śūnā́yāḥ)
    शूनायै² (śūnā́yai²)
    शूनयोः (śūnáyoḥ) शूनानाम् (śūnā́nām)
    locative शूनायाम् (śūnā́yām) शूनयोः (śūnáyoḥ) शूनासु (śūnā́su)
    vocative शूने (śū́ne) शूने (śū́ne) शूनाः (śū́nāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of शून
    singular dual plural
    nominative शूनम् (śūnám) शूने (śūné) शूनानि (śūnā́ni)
    शूना¹ (śūnā́¹)
    accusative शूनम् (śūnám) शूने (śūné) शूनानि (śūnā́ni)
    शूना¹ (śūnā́¹)
    instrumental शूनेन (śūnéna) शूनाभ्याम् (śūnā́bhyām) शूनैः (śūnaíḥ)
    शूनेभिः¹ (śūnébhiḥ¹)
    dative शूनाय (śūnā́ya) शूनाभ्याम् (śūnā́bhyām) शूनेभ्यः (śūnébhyaḥ)
    ablative शूनात् (śūnā́t) शूनाभ्याम् (śūnā́bhyām) शूनेभ्यः (śūnébhyaḥ)
    genitive शूनस्य (śūnásya) शूनयोः (śūnáyoḥ) शूनानाम् (śūnā́nām)
    locative शूने (śūné) शूनयोः (śūnáyoḥ) शूनेषु (śūnéṣu)
    vocative शून (śū́na) शूने (śū́ne) शूनानि (śū́nāni)
    शूना¹ (śū́nā¹)
    • ¹Vedic

    Derived terms

    • प्रशून (praśūna, swollen)
    • संशून (saṃśūna, swollen)
    • शून्य (śūnya, zero, empty)

    Descendants

    • Pali: सून (sūna)
    • Prakrit: सूण (sūṇa)

    References