श्रुत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śrutás, from Proto-Indo-Iranian *ćrutás, from Proto-Indo-European *ḱlutós, from *ḱlew- (to hear). Cognate with Old English hlūd (whence English loud). By synchronic analysis, the past participle of the root श्रु (śru, to listen, hear).[1]

Pronunciation

Adjective

श्रुत • (śrutá) stem

  1. heard, listened; orally transmitted
  2. known, famous
  3. known as, called

Declension

Masculine a-stem declension of श्रुत
singular dual plural
nominative श्रुतः (śrutáḥ) श्रुतौ (śrutaú)
श्रुता¹ (śrutā́¹)
श्रुताः (śrutā́ḥ)
श्रुतासः¹ (śrutā́saḥ¹)
accusative श्रुतम् (śrutám) श्रुतौ (śrutaú)
श्रुता¹ (śrutā́¹)
श्रुतान् (śrutā́n)
instrumental श्रुतेन (śruténa) श्रुताभ्याम् (śrutā́bhyām) श्रुतैः (śrutaíḥ)
श्रुतेभिः¹ (śrutébhiḥ¹)
dative श्रुताय (śrutā́ya) श्रुताभ्याम् (śrutā́bhyām) श्रुतेभ्यः (śrutébhyaḥ)
ablative श्रुतात् (śrutā́t) श्रुताभ्याम् (śrutā́bhyām) श्रुतेभ्यः (śrutébhyaḥ)
genitive श्रुतस्य (śrutásya) श्रुतयोः (śrutáyoḥ) श्रुतानाम् (śrutā́nām)
locative श्रुते (śruté) श्रुतयोः (śrutáyoḥ) श्रुतेषु (śrutéṣu)
vocative श्रुत (śrúta) श्रुतौ (śrútau)
श्रुता¹ (śrútā¹)
श्रुताः (śrútāḥ)
श्रुतासः¹ (śrútāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्रुता
singular dual plural
nominative श्रुता (śrutā́) श्रुते (śruté) श्रुताः (śrutā́ḥ)
accusative श्रुताम् (śrutā́m) श्रुते (śruté) श्रुताः (śrutā́ḥ)
instrumental श्रुतया (śrutáyā)
श्रुता¹ (śrutā́¹)
श्रुताभ्याम् (śrutā́bhyām) श्रुताभिः (śrutā́bhiḥ)
dative श्रुतायै (śrutā́yai) श्रुताभ्याम् (śrutā́bhyām) श्रुताभ्यः (śrutā́bhyaḥ)
ablative श्रुतायाः (śrutā́yāḥ)
श्रुतायै² (śrutā́yai²)
श्रुताभ्याम् (śrutā́bhyām) श्रुताभ्यः (śrutā́bhyaḥ)
genitive श्रुतायाः (śrutā́yāḥ)
श्रुतायै² (śrutā́yai²)
श्रुतयोः (śrutáyoḥ) श्रुतानाम् (śrutā́nām)
locative श्रुतायाम् (śrutā́yām) श्रुतयोः (śrutáyoḥ) श्रुतासु (śrutā́su)
vocative श्रुते (śrúte) श्रुते (śrúte) श्रुताः (śrútāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रुत
singular dual plural
nominative श्रुतम् (śrutám) श्रुते (śruté) श्रुतानि (śrutā́ni)
श्रुता¹ (śrutā́¹)
accusative श्रुतम् (śrutám) श्रुते (śruté) श्रुतानि (śrutā́ni)
श्रुता¹ (śrutā́¹)
instrumental श्रुतेन (śruténa) श्रुताभ्याम् (śrutā́bhyām) श्रुतैः (śrutaíḥ)
श्रुतेभिः¹ (śrutébhiḥ¹)
dative श्रुताय (śrutā́ya) श्रुताभ्याम् (śrutā́bhyām) श्रुतेभ्यः (śrutébhyaḥ)
ablative श्रुतात् (śrutā́t) श्रुताभ्याम् (śrutā́bhyām) श्रुतेभ्यः (śrutébhyaḥ)
genitive श्रुतस्य (śrutásya) श्रुतयोः (śrutáyoḥ) श्रुतानाम् (śrutā́nām)
locative श्रुते (śruté) श्रुतयोः (śrutáyoḥ) श्रुतेषु (śrutéṣu)
vocative श्रुत (śrúta) श्रुते (śrúte) श्रुतानि (śrútāni)
श्रुता¹ (śrútā¹)
  • ¹Vedic

Descendants

  • Pali: suta

References

  1. ^ Mayrhofer, Manfred (1996) “ŚRAV (> śrutá- (line 6))”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 666-7

Further reading