श्वाविध्

Hindi

Etymology

Learned borrowing from Sanskrit श्वाविध् (śvāvídh). Doublet of साही (sāhī).

Pronunciation

  • (Delhi) IPA(key): /ʃʋɑː.ʋɪd̪ʱ/, [ʃʋäː.ʋɪd̪ʱ]

Noun

श्वाविध् • (śvāvidhm

  1. (rare) porcupine
    Synonyms: सेधा (sedhā), साही (sāhī), सेही (sehī)

Declension

Declension of श्वाविध् (masc cons-stem)
singular plural
direct श्वाविध्
śvāvidh
श्वाविध्
śvāvidh
oblique श्वाविध्
śvāvidh
श्वाविधों
śvāvidhõ
vocative श्वाविध्
śvāvidh
श्वाविधो
śvāvidho

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śwaHwídʰ-, from *śwá (dog) + *Hwídʰ- (piercing, perforating, wounding), from the zero grades of Proto-Indo-European *ḱwṓ (dog) and *h₁weydʰh₁- respectively. Literally "dog-piercer". See also व्यध् (vyadh, to pierce, hurt, root). The constituent components are श्वन् (śvan, dog) +‎ व्यध् (vyadh, to pierce).

Pronunciation

Noun

श्वाविध् • (śvāvídh) stemm

  1. a porcupine
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.13.9:
      कर्णा श्वावित् तद् अब्रवीद् गिरेर् अवचरन्तिका ।
      याः काश् चेमाः खनित्रिमास् तासाम् अरसतमं विषम् ॥
      karṇā śvāvit tad abravīd girer avacarantikā.
      yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam.
      Dwelling beside the mountain's slope, the quick-eared porcupine exclaimed:
      The poison which is in all these she-snakes homed in earth is most powerless.

Declension

Masculine root-stem declension of श्वाविध्
singular dual plural
nominative श्वावित् (śvāvít) श्वाविधौ (śvāvídhau)
श्वाविधा¹ (śvāvídhā¹)
श्वाविधः (śvāvídhaḥ)
accusative श्वाविधम् (śvāvídham) श्वाविधौ (śvāvídhau)
श्वाविधा¹ (śvāvídhā¹)
श्वाविधः (śvāvídhaḥ)
instrumental श्वाविधा (śvāvídhā) श्वाविद्भ्याम् (śvāvídbhyām) श्वाविद्भिः (śvāvídbhiḥ)
dative श्वाविधे (śvāvídhe) श्वाविद्भ्याम् (śvāvídbhyām) श्वाविद्भ्यः (śvāvídbhyaḥ)
ablative श्वाविधः (śvāvídhaḥ) श्वाविद्भ्याम् (śvāvídbhyām) श्वाविद्भ्यः (śvāvídbhyaḥ)
genitive श्वाविधः (śvāvídhaḥ) श्वाविधोः (śvāvídhoḥ) श्वाविधाम् (śvāvídhām)
locative श्वाविधि (śvāvídhi) श्वाविधोः (śvāvídhoḥ) श्वावित्सु (śvāvítsu)
vocative श्वावित् (śvā́vit) श्वाविधौ (śvā́vidhau)
श्वाविधा¹ (śvā́vidhā¹)
श्वाविधः (śvā́vidhaḥ)
  • ¹Vedic

Derived terms

  • श्वाविच्छरण (śvāviccharaṇa, porcupine's lair)
  • श्वाविच्छललित (śvāvicchalalita, furnished with porcupine quills)
  • श्वाविद्गर्त (śvāvidgarta, porcupine's lair)
  • श्वाविद्रोमन् (śvāvidroman, quill of a porcupine)
  • श्वाविल्लोमन् (śvāvilloman, quill of a porcupine)

Descendants

  • Dardic:
    • Kalasha: šu
    • Khowar: شُو (šu)
  • Pali: sāmi
  • Prakrit: 𑀲𑀸𑀯𑀺𑀳 (sāviha)
    • Magadhi Prakrit:
      • Odia: ସାଇଁ (sāĩ)
    • Sauraseni Prakrit:

Further reading