षाण्मासिक

Hindi

Etymology

Borrowed from Sanskrit षाण्मासिक (ṣāṇmāsika), equal to षण्मास (ṣaṇmās, six months) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /ʂɑːɳ.mɑː.sɪk/, [ʃä̃ːɳ.mäː.sɪk]

Adjective

षाण्मासिक • (ṣāṇmāsik) (indeclinable)

  1. (formal) six-monthly, half-yearly
    Synonym: छमाही (chamāhī)

Sanskrit

Etymology

From षण्मास (ṣaṇmāsa, six months) +‎ -इक (-ika).

Pronunciation

Adjective

षाण्मासिक • (ṣāṇmāsiká) stem

  1. six-monthly, half-yearly, six months old, of six months' standing, lasting six months

Declension

Masculine a-stem declension of षाण्मासिक
singular dual plural
nominative षाण्मासिकः (ṣāṇmāsikáḥ) षाण्मासिकौ (ṣāṇmāsikaú)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
षाण्मासिकाः (ṣāṇmāsikā́ḥ)
षाण्मासिकासः¹ (ṣāṇmāsikā́saḥ¹)
accusative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिकौ (ṣāṇmāsikaú)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
षाण्मासिकान् (ṣāṇmāsikā́n)
instrumental षाण्मासिकेन (ṣāṇmāsikéna) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकैः (ṣāṇmāsikaíḥ)
षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹)
dative षाण्मासिकाय (ṣāṇmāsikā́ya) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
ablative षाण्मासिकात् (ṣāṇmāsikā́t) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
genitive षाण्मासिकस्य (ṣāṇmāsikásya) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकानाम् (ṣāṇmāsikā́nām)
locative षाण्मासिके (ṣāṇmāsiké) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकेषु (ṣāṇmāsikéṣu)
vocative षाण्मासिक (ṣā́ṇmāsika) षाण्मासिकौ (ṣā́ṇmāsikau)
षाण्मासिका¹ (ṣā́ṇmāsikā¹)
षाण्मासिकाः (ṣā́ṇmāsikāḥ)
षाण्मासिकासः¹ (ṣā́ṇmāsikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of षाण्मासिकी
singular dual plural
nominative षाण्मासिकी (ṣāṇmāsikī́) षाण्मासिक्यौ (ṣāṇmāsikyaù)
षाण्मासिकी¹ (ṣāṇmāsikī́¹)
षाण्मासिक्यः (ṣāṇmāsikyàḥ)
षाण्मासिकीः¹ (ṣāṇmāsikī́ḥ¹)
accusative षाण्मासिकीम् (ṣāṇmāsikī́m) षाण्मासिक्यौ (ṣāṇmāsikyaù)
षाण्मासिकी¹ (ṣāṇmāsikī́¹)
षाण्मासिकीः (ṣāṇmāsikī́ḥ)
instrumental षाण्मासिक्या (ṣāṇmāsikyā́) षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभिः (ṣāṇmāsikī́bhiḥ)
dative षाण्मासिक्यै (ṣāṇmāsikyaí) षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ)
ablative षाण्मासिक्याः (ṣāṇmāsikyā́ḥ)
षाण्मासिक्यै² (ṣāṇmāsikyaí²)
षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ)
genitive षाण्मासिक्याः (ṣāṇmāsikyā́ḥ)
षाण्मासिक्यै² (ṣāṇmāsikyaí²)
षाण्मासिक्योः (ṣāṇmāsikyóḥ) षाण्मासिकीनाम् (ṣāṇmāsikī́nām)
locative षाण्मासिक्याम् (ṣāṇmāsikyā́m) षाण्मासिक्योः (ṣāṇmāsikyóḥ) षाण्मासिकीषु (ṣāṇmāsikī́ṣu)
vocative षाण्मासिकि (ṣā́ṇmāsiki) षाण्मासिक्यौ (ṣā́ṇmāsikyau)
षाण्मासिकी¹ (ṣā́ṇmāsikī¹)
षाण्मासिक्यः (ṣā́ṇmāsikyaḥ)
षाण्मासिकीः¹ (ṣā́ṇmāsikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of षाण्मासिक
singular dual plural
nominative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिके (ṣāṇmāsiké) षाण्मासिकानि (ṣāṇmāsikā́ni)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
accusative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिके (ṣāṇmāsiké) षाण्मासिकानि (ṣāṇmāsikā́ni)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
instrumental षाण्मासिकेन (ṣāṇmāsikéna) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकैः (ṣāṇmāsikaíḥ)
षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹)
dative षाण्मासिकाय (ṣāṇmāsikā́ya) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
ablative षाण्मासिकात् (ṣāṇmāsikā́t) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
genitive षाण्मासिकस्य (ṣāṇmāsikásya) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकानाम् (ṣāṇmāsikā́nām)
locative षाण्मासिके (ṣāṇmāsiké) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकेषु (ṣāṇmāsikéṣu)
vocative षाण्मासिक (ṣā́ṇmāsika) षाण्मासिके (ṣā́ṇmāsike) षाण्मासिकानि (ṣā́ṇmāsikāni)
षाण्मासिका¹ (ṣā́ṇmāsikā¹)
  • ¹Vedic

References