संरक्षित

Hindi

Etymology

Borrowed from Sanskrit संरक्षित (saṃrakṣita). By surface analysis, सम्- (sam-) +‎ रक्षित (rakṣit).

Pronunciation

  • (Delhi) IPA(key): /sən.ɾək.ʂɪt̪/, [sɐ̃n.ɾɐk.ʃɪt̪]

Adjective

संरक्षित • (sanrakṣit) (indeclinable)

  1. protected, defended
    • 2019, सुनयन शर्मा, “प्रस्तावना”, in सरिस्का, नियोगी बुक्स, →ISBN, page 8:
      भारतवर्ष के संरक्षित प्राकृतिक क्षेत्रों में सरिस्का का महत्वपूर्ण स्थान है।
      bhāratvarṣ ke sanrakṣit prākŕtik kṣetrõ mẽ sariskā kā mahatvapūrṇ sthān hai.
      Sariska has an important place among the protected natural areas of the Indian subcontinent.
  2. (physics) conserved

References

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ रक्ष् (rakṣ) +‎ -इत (-ita).

Pronunciation

Adjective

संरक्षित • (saṃrakṣita) stem

  1. protected, preserved, taken care of

Declension

Masculine a-stem declension of संरक्षित
singular dual plural
nominative संरक्षितः (saṃrakṣitaḥ) संरक्षितौ (saṃrakṣitau)
संरक्षिता¹ (saṃrakṣitā¹)
संरक्षिताः (saṃrakṣitāḥ)
संरक्षितासः¹ (saṃrakṣitāsaḥ¹)
accusative संरक्षितम् (saṃrakṣitam) संरक्षितौ (saṃrakṣitau)
संरक्षिता¹ (saṃrakṣitā¹)
संरक्षितान् (saṃrakṣitān)
instrumental संरक्षितेन (saṃrakṣitena) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितैः (saṃrakṣitaiḥ)
संरक्षितेभिः¹ (saṃrakṣitebhiḥ¹)
dative संरक्षिताय (saṃrakṣitāya) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितेभ्यः (saṃrakṣitebhyaḥ)
ablative संरक्षितात् (saṃrakṣitāt) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितेभ्यः (saṃrakṣitebhyaḥ)
genitive संरक्षितस्य (saṃrakṣitasya) संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितानाम् (saṃrakṣitānām)
locative संरक्षिते (saṃrakṣite) संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितेषु (saṃrakṣiteṣu)
vocative संरक्षित (saṃrakṣita) संरक्षितौ (saṃrakṣitau)
संरक्षिता¹ (saṃrakṣitā¹)
संरक्षिताः (saṃrakṣitāḥ)
संरक्षितासः¹ (saṃrakṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of संरक्षिता
singular dual plural
nominative संरक्षिता (saṃrakṣitā) संरक्षिते (saṃrakṣite) संरक्षिताः (saṃrakṣitāḥ)
accusative संरक्षिताम् (saṃrakṣitām) संरक्षिते (saṃrakṣite) संरक्षिताः (saṃrakṣitāḥ)
instrumental संरक्षितया (saṃrakṣitayā)
संरक्षिता¹ (saṃrakṣitā¹)
संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षिताभिः (saṃrakṣitābhiḥ)
dative संरक्षितायै (saṃrakṣitāyai) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षिताभ्यः (saṃrakṣitābhyaḥ)
ablative संरक्षितायाः (saṃrakṣitāyāḥ)
संरक्षितायै² (saṃrakṣitāyai²)
संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षिताभ्यः (saṃrakṣitābhyaḥ)
genitive संरक्षितायाः (saṃrakṣitāyāḥ)
संरक्षितायै² (saṃrakṣitāyai²)
संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितानाम् (saṃrakṣitānām)
locative संरक्षितायाम् (saṃrakṣitāyām) संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितासु (saṃrakṣitāsu)
vocative संरक्षिते (saṃrakṣite) संरक्षिते (saṃrakṣite) संरक्षिताः (saṃrakṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संरक्षित
singular dual plural
nominative संरक्षितम् (saṃrakṣitam) संरक्षिते (saṃrakṣite) संरक्षितानि (saṃrakṣitāni)
संरक्षिता¹ (saṃrakṣitā¹)
accusative संरक्षितम् (saṃrakṣitam) संरक्षिते (saṃrakṣite) संरक्षितानि (saṃrakṣitāni)
संरक्षिता¹ (saṃrakṣitā¹)
instrumental संरक्षितेन (saṃrakṣitena) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितैः (saṃrakṣitaiḥ)
संरक्षितेभिः¹ (saṃrakṣitebhiḥ¹)
dative संरक्षिताय (saṃrakṣitāya) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितेभ्यः (saṃrakṣitebhyaḥ)
ablative संरक्षितात् (saṃrakṣitāt) संरक्षिताभ्याम् (saṃrakṣitābhyām) संरक्षितेभ्यः (saṃrakṣitebhyaḥ)
genitive संरक्षितस्य (saṃrakṣitasya) संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितानाम् (saṃrakṣitānām)
locative संरक्षिते (saṃrakṣite) संरक्षितयोः (saṃrakṣitayoḥ) संरक्षितेषु (saṃrakṣiteṣu)
vocative संरक्षित (saṃrakṣita) संरक्षिते (saṃrakṣite) संरक्षितानि (saṃrakṣitāni)
संरक्षिता¹ (saṃrakṣitā¹)
  • ¹Vedic

References