सञ्चक

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Noun

सञ्चक • (sañcaka) stemm

  1. stamp, mould

Declension

Masculine a-stem declension of सञ्चक
singular dual plural
nominative सञ्चकः (sañcakaḥ) सञ्चकौ (sañcakau)
सञ्चका¹ (sañcakā¹)
सञ्चकाः (sañcakāḥ)
सञ्चकासः¹ (sañcakāsaḥ¹)
accusative सञ्चकम् (sañcakam) सञ्चकौ (sañcakau)
सञ्चका¹ (sañcakā¹)
सञ्चकान् (sañcakān)
instrumental सञ्चकेन (sañcakena) सञ्चकाभ्याम् (sañcakābhyām) सञ्चकैः (sañcakaiḥ)
सञ्चकेभिः¹ (sañcakebhiḥ¹)
dative सञ्चकाय (sañcakāya) सञ्चकाभ्याम् (sañcakābhyām) सञ्चकेभ्यः (sañcakebhyaḥ)
ablative सञ्चकात् (sañcakāt) सञ्चकाभ्याम् (sañcakābhyām) सञ्चकेभ्यः (sañcakebhyaḥ)
genitive सञ्चकस्य (sañcakasya) सञ्चकयोः (sañcakayoḥ) सञ्चकानाम् (sañcakānām)
locative सञ्चके (sañcake) सञ्चकयोः (sañcakayoḥ) सञ्चकेषु (sañcakeṣu)
vocative सञ्चक (sañcaka) सञ्चकौ (sañcakau)
सञ्चका¹ (sañcakā¹)
सञ्चकाः (sañcakāḥ)
सञ्चकासः¹ (sañcakāsaḥ¹)
  • ¹Vedic

Descendants

Borrowed terms

References