सत्तम

Pali

Alternative forms

Adjective

सत्तम (sattama)

  1. Devanagari script form of sattama (seventh)

Declension

Adjective

सत्तम (sattama)

  1. Devanagari script form of sattama (best)

Declension

Prakrit

Adjective

सत्तम (sattama)

  1. Devanagari script form of 𑀲𑀢𑁆𑀢𑀫 (seventh)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hsatˢtamás (best), from Proto-Indo-European *h₁sn̥t-tm̥mós. Cognate with Avestan 𐬵𐬀𐬯𐬙𐬆𐬨𐬀 (hastəma, most capable), Khotanese 𑀳𑀲𑁆𑀢𑀫 (hastama, best). By surface analysis, सत् (sat) +‎ -तम (-tama).

Pronunciation

Adjective

सत्तम • (sáttama) stem

  1. best, very good, chief; most correct

Declension

Masculine a-stem declension of सत्तम
singular dual plural
nominative सत्तमः (sáttamaḥ) सत्तमौ (sáttamau)
सत्तमा¹ (sáttamā¹)
सत्तमाः (sáttamāḥ)
सत्तमासः¹ (sáttamāsaḥ¹)
accusative सत्तमम् (sáttamam) सत्तमौ (sáttamau)
सत्तमा¹ (sáttamā¹)
सत्तमान् (sáttamān)
instrumental सत्तमेन (sáttamena) सत्तमाभ्याम् (sáttamābhyām) सत्तमैः (sáttamaiḥ)
सत्तमेभिः¹ (sáttamebhiḥ¹)
dative सत्तमाय (sáttamāya) सत्तमाभ्याम् (sáttamābhyām) सत्तमेभ्यः (sáttamebhyaḥ)
ablative सत्तमात् (sáttamāt) सत्तमाभ्याम् (sáttamābhyām) सत्तमेभ्यः (sáttamebhyaḥ)
genitive सत्तमस्य (sáttamasya) सत्तमयोः (sáttamayoḥ) सत्तमानाम् (sáttamānām)
locative सत्तमे (sáttame) सत्तमयोः (sáttamayoḥ) सत्तमेषु (sáttameṣu)
vocative सत्तम (sáttama) सत्तमौ (sáttamau)
सत्तमा¹ (sáttamā¹)
सत्तमाः (sáttamāḥ)
सत्तमासः¹ (sáttamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सत्तमा
singular dual plural
nominative सत्तमा (sáttamā) सत्तमे (sáttame) सत्तमाः (sáttamāḥ)
accusative सत्तमाम् (sáttamām) सत्तमे (sáttame) सत्तमाः (sáttamāḥ)
instrumental सत्तमया (sáttamayā)
सत्तमा¹ (sáttamā¹)
सत्तमाभ्याम् (sáttamābhyām) सत्तमाभिः (sáttamābhiḥ)
dative सत्तमायै (sáttamāyai) सत्तमाभ्याम् (sáttamābhyām) सत्तमाभ्यः (sáttamābhyaḥ)
ablative सत्तमायाः (sáttamāyāḥ)
सत्तमायै² (sáttamāyai²)
सत्तमाभ्याम् (sáttamābhyām) सत्तमाभ्यः (sáttamābhyaḥ)
genitive सत्तमायाः (sáttamāyāḥ)
सत्तमायै² (sáttamāyai²)
सत्तमयोः (sáttamayoḥ) सत्तमानाम् (sáttamānām)
locative सत्तमायाम् (sáttamāyām) सत्तमयोः (sáttamayoḥ) सत्तमासु (sáttamāsu)
vocative सत्तमे (sáttame) सत्तमे (sáttame) सत्तमाः (sáttamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्तम
singular dual plural
nominative सत्तमम् (sáttamam) सत्तमे (sáttame) सत्तमानि (sáttamāni)
सत्तमा¹ (sáttamā¹)
accusative सत्तमम् (sáttamam) सत्तमे (sáttame) सत्तमानि (sáttamāni)
सत्तमा¹ (sáttamā¹)
instrumental सत्तमेन (sáttamena) सत्तमाभ्याम् (sáttamābhyām) सत्तमैः (sáttamaiḥ)
सत्तमेभिः¹ (sáttamebhiḥ¹)
dative सत्तमाय (sáttamāya) सत्तमाभ्याम् (sáttamābhyām) सत्तमेभ्यः (sáttamebhyaḥ)
ablative सत्तमात् (sáttamāt) सत्तमाभ्याम् (sáttamābhyām) सत्तमेभ्यः (sáttamebhyaḥ)
genitive सत्तमस्य (sáttamasya) सत्तमयोः (sáttamayoḥ) सत्तमानाम् (sáttamānām)
locative सत्तमे (sáttame) सत्तमयोः (sáttamayoḥ) सत्तमेषु (sáttameṣu)
vocative सत्तम (sáttama) सत्तमे (sáttame) सत्तमानि (sáttamāni)
सत्तमा¹ (sáttamā¹)
  • ¹Vedic