सत्तु

Apabhramsa

Etymology

Inherited from Prakrit 𑀲𑀢𑁆𑀢𑀼 (sattu), from Sanskrit शत्रु (śatru).

Noun

सत्तु (sattum [1][2]

  1. enemy, foe
    Antonym: मित्त (mitta)
    • c. 1020, Vir, Jambu-Sami-Chariu 11.4.9-10:[3]
      एक्कु जि भुंजइ कम्मफलु जीवहो बीयउ कवणु कलिज्जइ ।
      सत्तु मित्तु कहिँ संभवइ रायदोसु कसु उप्परि किज्जइ ॥
      ekku ji bhuṃjaï kammaphalu jīvaho bīyaü kavaṇu kalijjaï.
      sattu mittu kahim̐ saṃbhavaï rāyadosu kasu uppari kijjaï.
      Alone he bears the fruits of his actions, who else is the being's?
      How are friend and foe possible, over whom are attachments and accusations done?

Declension

Declension of सत्तु (masculine)
singular plural
Nominative सत्तु (sattu) or सत्तू (sattū) सत्तु (sattu) or सत्तू (sattū)
Accusative सत्तु (sattu) or सत्तू (sattū) सत्तु (sattu) or सत्तू (sattū)
Instrumental सत्तुं (sattuṃ) or सत्तूं (sattūṃ) or सत्तुएं (sattueṃ) or सत्तूएं (sattūeṃ) or सत्तुण (sattuṇa) or सत्तूण (sattūṇa) or सत्तुणं (sattuṇaṃ) or सत्तूणं (sattūṇaṃ) सत्तुहिं (sattuhiṃ) or सत्तूहिं (sattūhiṃ)
Dative सत्तु (sattu) or सत्तू (sattū) सत्तु (sattu) or सत्तू (sattū) or सत्तुहं (sattuhaṃ) or सत्तूहं (sattūhaṃ) or सत्तुहुं (sattuhuṃ) or सत्तूहुं (sattūhuṃ)
Ablative सत्तुहे (sattuhe) or सत्तूहे (sattūhe) सत्तुहुं (sattuhuṃ) or सत्तूहुं (sattūhuṃ)
Genitive सत्तु (sattu) or सत्तू (sattū) सत्तु (sattu) or सत्तू (sattū) or सत्तुहं (sattuhaṃ) or सत्तूहं (sattūhaṃ) or सत्तुहुं (sattuhuṃ) or सत्तूहुं (sattūhuṃ)
Locative सत्तुहि (sattuhi) or सत्तूहि (sattūhi) सत्तुहिं (sattuhiṃ) or सत्तूहिं (sattūhiṃ) or सत्तुहुं (sattuhuṃ) or सत्तूहुं (sattūhuṃ)
Vocative सत्तु (sattu) or सत्तू (sattū) सत्तु (sattu) or सत्तू (sattū) or सत्तुहो (sattuho) or सत्तूहो (sattūho)

References

  1. ^ Dr. Vimal Prakash Jain (1968) जंबूसामिचरिउ [jaṃbūsāmicariu] (Mūrtidevī Jaina Granthamālā), Varanasi: Bhārtīya Jñānapīṭha, →OCLC, page ३७८, column 2
  2. ^ Dr. Kamalchand Sogani (2003) अपभ्रंश रचना सौरभ [apabhrañś racnā saurabh, Apabhramsa Grammar and Composition] (in Hindi), 2nd edition, Rajasthan: Apabhramsa Sahitya Academy, →OCLC, page 215
  3. ^ Dr. Vimal Prakash Jain (1968) जंबूसामिचरिउ [jaṃbūsāmicariu] (Mūrtidevī Jaina Granthamālā), Varanasi: Bhārtīya Jñānapīṭha, →OCLC, page २२१

Pali

Alternative scripts

Noun

सत्तु m

  1. Devanagari script form of sattu

Declension

Prakrit

Noun

सत्तु (sattum

  1. Devanagari script form of 𑀲𑀢𑁆𑀢𑀼

Declension

Maharastri declension of सत्तु (masculine)
singular plural
Nominative सत्तू (sattū) सत्तुणो (sattuṇo) or सत्तू (sattū) or सत्तूओ (sattūo) or सत्तओ (sattao) or सत्तउ (sattaü)
Accusative सत्तुं (sattuṃ) सत्तुणो (sattuṇo) or सत्तू (sattū)
Instrumental सत्तुणा (sattuṇā) सत्तूहि (sattūhi) or सत्तूहिं (sattūhiṃ)
Dative
Ablative सत्तूओ (sattūo) or सत्तूउ (sattūu)
Genitive सत्तुणो (sattuṇo) or सत्तुस्स (sattussa) सत्तूण (sattūṇa) or सत्तूणं (sattūṇaṃ)
Locative सत्तुम्मि (sattummi) सत्तूसु (sattūsu) or सत्तूसुं (sattūsuṃ)
Vocative सत्तु (sattu) or सत्तू (sattū)