सहित

Hindi

Pronunciation

  • (Delhi) IPA(key): /sə.ɦɪt̪/, [sɐ.ɦɪt̪]

Adjective

सहित • (sahit) (indeclinable)

  1. inclusive
  2. accessory, adjunct

Postposition

सहित • (sahit)

  1. together with
    Synonym: के साथ (ke sāth)
    शिकारी पिस्तौल सहित मृग का पीछा करने लगा।
    śikārī pistaul sahit mŕg kā pīchā karne lagā.
    The hunter began chasing the antelope with a pistol.
  2. accompanied with/by, including
    आप महाभारत हिन्दी अनुवाद सहित दे दीजिए।
    āp mahābhārat hindī anuvād sahit de dījie.
    Give me that 'Mahabharata' (edition) accompanied by the Hindi translation

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

स- (sa-) +‎ हित (hita)

Adjective

सहित • (sahita) stem

  1. =संहित (saṃhita), joined, conjoined, united (in dual: "both together"; plural [also with सर्वे (sarve)]: "all together")
  2. accompanied or attended by, associated or connected with, possessed of (instrumental or compound)
  3. attached or cleaving to
  4. being quite near
  5. (astronomy) being in conjunction with (instrumental, or compound)
Declension
Masculine a-stem declension of सहित
singular dual plural
nominative सहितः (sahitaḥ) सहितौ (sahitau) सहिताः (sahitāḥ)
accusative सहितम् (sahitam) सहितौ (sahitau) सहितान् (sahitān)
instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
dative सहिताय (sahitāya) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)
vocative सहित (sahita) सहितौ (sahitau) सहिताः (sahitāḥ)
Feminine ā-stem declension of सहित
singular dual plural
nominative सहिता (sahitā) सहिते (sahite) सहिताः (sahitāḥ)
accusative सहिताम् (sahitām) सहिते (sahite) सहिताः (sahitāḥ)
instrumental सहितया (sahitayā) सहिताभ्याम् (sahitābhyām) सहिताभिः (sahitābhiḥ)
dative सहितायै (sahitāyai) सहिताभ्याम् (sahitābhyām) सहिताभ्यः (sahitābhyaḥ)
ablative सहितायाः (sahitāyāḥ) सहिताभ्याम् (sahitābhyām) सहिताभ्यः (sahitābhyaḥ)
genitive सहितायाः (sahitāyāḥ) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
locative सहितायाम् (sahitāyām) सहितयोः (sahitayoḥ) सहितासु (sahitāsu)
vocative सहिते (sahite) सहिते (sahite) सहिताः (sahitāḥ)
Neuter a-stem declension of सहित
singular dual plural
nominative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
accusative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
dative सहिताय (sahitāya) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)
vocative सहित (sahita) सहिते (sahite) सहितानि (sahitāni)

Adverb

सहित • (sahita)

  1. near, close by
    सहितम् (sahitam)together, along with

Noun

सहित • (sahita) stemn

  1. a bow weighing 300 palas
Declension
Neuter a-stem declension of सहित
singular dual plural
nominative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
accusative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
dative सहिताय (sahitāya) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)
vocative सहित (sahita) सहिते (sahite) सहितानि (sahitāni)

References

Etymology 2

From the root सह् (sah).

Adjective

सहित • (sahita) stem

  1. borne, endured, supported (W.)

References