साति

Sanskrit

Alternative scripts

Etymology 1

From the root सन् (san) +‎ -ति (-ti).

Pronunciation

Noun

साति • (sātí) stemf

  1. gaining, obtaining, acquisition, winning of spoil or property
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.102.5:
      नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ ।
      अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥
      nā́nā hí tvā hávamānā jánā imé dhánānāṃ dhartarávasā vipanyávaḥ.
      asmā́kaṃ smā ráthamā́ tiṣṭha sātáye jaítraṃ hī̀ndra níbhṛtaṃ mánastáva.
      For here in divers ways these men invoking thee, holder of treasures, sing hymns to win thine aid.
      Ascend the car that thou mayest bring spoil to us, for, Indra, thy fixt winneth the victory.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.15.9:
      उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यन्ति धी॒तिभिः॑ ।
      उपाक्ष॑रा सह॒स्रिणी॑ ॥
      úpa tvā sātáye náro víprāso yanti dhītíbhiḥ.
      úpā́kṣarā sahasríṇī.
      The men come near thee for their gain, the singers with their songs of praise:
      Speech, thousandfold, comes near to thee.
  2. a gift, oblation
  3. name of a teacher (having the patronymic Auṣṭrākṣi)
Declension
Feminine i-stem declension of साति
singular dual plural
nominative सातिः (sātíḥ) साती (sātī́) सातयः (sātáyaḥ)
accusative सातिम् (sātím) साती (sātī́) सातीः (sātī́ḥ)
instrumental सात्या (sātyā́)
साती¹ (sātī́¹)
सातिभ्याम् (sātíbhyām) सातिभिः (sātíbhiḥ)
dative सातये (sātáye)
सात्यै² (sātyaí²)
साती¹ (sātī́¹)
सातिभ्याम् (sātíbhyām) सातिभ्यः (sātíbhyaḥ)
ablative सातेः (sātéḥ)
सात्याः² (sātyā́ḥ²)
सात्यै³ (sātyaí³)
सातिभ्याम् (sātíbhyām) सातिभ्यः (sātíbhyaḥ)
genitive सातेः (sātéḥ)
सात्याः² (sātyā́ḥ²)
सात्यै³ (sātyaí³)
सात्योः (sātyóḥ) सातीनाम् (sātīnā́m)
locative सातौ (sātaú)
सात्याम्² (sātyā́m²)
साता¹ (sātā́¹)
सात्योः (sātyóḥ) सातिषु (sātíṣu)
vocative साते (sā́te) साती (sā́tī) सातयः (sā́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

साति • (sāti) stemf

  1. end, destruction (L.)
  2. violent pain (L.)
Declension
Feminine i-stem declension of साति
singular dual plural
nominative सातिः (sātiḥ) साती (sātī) सातयः (sātayaḥ)
accusative सातिम् (sātim) साती (sātī) सातीः (sātīḥ)
instrumental सात्या (sātyā)
साती¹ (sātī¹)
सातिभ्याम् (sātibhyām) सातिभिः (sātibhiḥ)
dative सातये (sātaye)
सात्यै² (sātyai²)
साती¹ (sātī¹)
सातिभ्याम् (sātibhyām) सातिभ्यः (sātibhyaḥ)
ablative सातेः (sāteḥ)
सात्याः² (sātyāḥ²)
सात्यै³ (sātyai³)
सातिभ्याम् (sātibhyām) सातिभ्यः (sātibhyaḥ)
genitive सातेः (sāteḥ)
सात्याः² (sātyāḥ²)
सात्यै³ (sātyai³)
सात्योः (sātyoḥ) सातीनाम् (sātīnām)
locative सातौ (sātau)
सात्याम्² (sātyām²)
साता¹ (sātā¹)
सात्योः (sātyoḥ) सातिषु (sātiṣu)
vocative साते (sāte) साती (sātī) सातयः (sātayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

साति • (sāti) stem?

  1. name of a metre

References