साह

Hindi

Etymology

Inherited from Prakrit 𑀲𑀸𑀳𑀼 (sāhu), from Sanskrit साधु (sādhu), from Proto-Indo-Aryan *sáHdʰuṣ, from Proto-Indo-Iranian *sáHdʰuš, from Proto-Indo-European *séHdʰus, from the root *seHdʰ-. Cognate to Southern Hindko 𑅰𑅐𑅒, Nepali साउ (sāu), Bengali সাউ (śau), Gujarati સાહ (sāh), Marathi 𑘭𑘰𑘄 (sāu).

Pronunciation

  • (Delhi) IPA(key): /sɑːɦ/, [säːʱ]

Noun

साह • (sāhm (Urdu spelling ساہ)

  1. merchant, banker
  2. gentleman

Sanskrit

Alternative scripts

Etymology

From सह् (sah, to prevail, conquer).

Pronunciation

Adjective

साह • (sāha) stem

  1. powerful, mighty
  2. (also षाह (ṣāha) at the end of compounds) resisting, conquering, subduing

Declension

Masculine a-stem declension of साह
singular dual plural
nominative साहः (sāhaḥ) साहौ (sāhau) साहाः (sāhāḥ)
accusative साहम् (sāham) साहौ (sāhau) साहान् (sāhān)
instrumental साहेन (sāhena) साहाभ्याम् (sāhābhyām) साहैः (sāhaiḥ)
dative साहाय (sāhāya) साहाभ्याम् (sāhābhyām) साहेभ्यः (sāhebhyaḥ)
ablative साहात् (sāhāt) साहाभ्याम् (sāhābhyām) साहेभ्यः (sāhebhyaḥ)
genitive साहस्य (sāhasya) साहयोः (sāhayoḥ) साहानाम् (sāhānām)
locative साहे (sāhe) साहयोः (sāhayoḥ) साहेषु (sāheṣu)
vocative साह (sāha) साहौ (sāhau) साहाः (sāhāḥ)
Feminine ā-stem declension of साह
singular dual plural
nominative साहा (sāhā) साहे (sāhe) साहाः (sāhāḥ)
accusative साहाम् (sāhām) साहे (sāhe) साहाः (sāhāḥ)
instrumental साहया (sāhayā) साहाभ्याम् (sāhābhyām) साहाभिः (sāhābhiḥ)
dative साहायै (sāhāyai) साहाभ्याम् (sāhābhyām) साहाभ्यः (sāhābhyaḥ)
ablative साहायाः (sāhāyāḥ) साहाभ्याम् (sāhābhyām) साहाभ्यः (sāhābhyaḥ)
genitive साहायाः (sāhāyāḥ) साहयोः (sāhayoḥ) साहानाम् (sāhānām)
locative साहायाम् (sāhāyām) साहयोः (sāhayoḥ) साहासु (sāhāsu)
vocative साहे (sāhe) साहे (sāhe) साहाः (sāhāḥ)
Neuter a-stem declension of साह
singular dual plural
nominative साहम् (sāham) साहे (sāhe) साहानि (sāhāni)
accusative साहम् (sāham) साहे (sāhe) साहानि (sāhāni)
instrumental साहेन (sāhena) साहाभ्याम् (sāhābhyām) साहैः (sāhaiḥ)
dative साहाय (sāhāya) साहाभ्याम् (sāhābhyām) साहेभ्यः (sāhebhyaḥ)
ablative साहात् (sāhāt) साहाभ्याम् (sāhābhyām) साहेभ्यः (sāhebhyaḥ)
genitive साहस्य (sāhasya) साहयोः (sāhayoḥ) साहानाम् (sāhānām)
locative साहे (sāhe) साहयोः (sāhayoḥ) साहेषु (sāheṣu)
vocative साह (sāha) साहे (sāhe) साहानि (sāhāni)

References

  • Monier Williams (1899) “साह”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1212/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 718