सिंहपुर

Sanskrit

Alternative scripts

Etymology

Compound of सिंह (siṃhá, lion) +‎ पुर (pura, city).

Pronunciation

Proper noun

सिंहपुर • (siṃhápura) stemn

  1. Singapore (an island and city-state in Southeast Asia, located off the southernmost tip of the Malay Peninsula; a former British crown colony and state of Malaysia (1963-1965))

Declension

Neuter a-stem declension of सिंहपुर
singular dual plural
nominative सिंहपुरम् (siṃhapuram) सिंहपुरे (siṃhapure) सिंहपुराणि (siṃhapurāṇi)
सिंहपुरा¹ (siṃhapurā¹)
accusative सिंहपुरम् (siṃhapuram) सिंहपुरे (siṃhapure) सिंहपुराणि (siṃhapurāṇi)
सिंहपुरा¹ (siṃhapurā¹)
instrumental सिंहपुरेण (siṃhapureṇa) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरैः (siṃhapuraiḥ)
सिंहपुरेभिः¹ (siṃhapurebhiḥ¹)
dative सिंहपुराय (siṃhapurāya) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरेभ्यः (siṃhapurebhyaḥ)
ablative सिंहपुरात् (siṃhapurāt) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरेभ्यः (siṃhapurebhyaḥ)
genitive सिंहपुरस्य (siṃhapurasya) सिंहपुरयोः (siṃhapurayoḥ) सिंहपुराणाम् (siṃhapurāṇām)
locative सिंहपुरे (siṃhapure) सिंहपुरयोः (siṃhapurayoḥ) सिंहपुरेषु (siṃhapureṣu)
vocative सिंहपुर (siṃhapura) सिंहपुरे (siṃhapure) सिंहपुराणि (siṃhapurāṇi)
सिंहपुरा¹ (siṃhapurā¹)
  • ¹Vedic

Descendants

  • Malay: Singapura

References