सित

Pali

Alternative forms

Noun

सित n

  1. Devanagari script form of sita (smile)

Declension

Adjective

सित

  1. Devanagari script form of sita (white)
  2. Devanagari script form of sita, past participle of सिनोति (sinoti, to bind)
  3. Devanagari script form of sita (clinging to)
  4. Devanagari script form of sita (sharp)

Declension

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Iranian *sHitás, from Proto-Indo-European *sh₂i-tó-s, from *sh₂ey- (to bind, tie). Cognate with Avestan 𐬵𐬌𐬙𐬀 (hita).

Pronunciation

Adjective

सित • (sitá) stem

  1. bound, tied, fettered
    Synonym: बद्ध (baddha)
Declension
Masculine a-stem declension of सित
singular dual plural
nominative सितः (sitáḥ) सितौ (sitaú)
सिता¹ (sitā́¹)
सिताः (sitā́ḥ)
सितासः¹ (sitā́saḥ¹)
accusative सितम् (sitám) सितौ (sitaú)
सिता¹ (sitā́¹)
सितान् (sitā́n)
instrumental सितेन (siténa) सिताभ्याम् (sitā́bhyām) सितैः (sitaíḥ)
सितेभिः¹ (sitébhiḥ¹)
dative सिताय (sitā́ya) सिताभ्याम् (sitā́bhyām) सितेभ्यः (sitébhyaḥ)
ablative सितात् (sitā́t) सिताभ्याम् (sitā́bhyām) सितेभ्यः (sitébhyaḥ)
genitive सितस्य (sitásya) सितयोः (sitáyoḥ) सितानाम् (sitā́nām)
locative सिते (sité) सितयोः (sitáyoḥ) सितेषु (sitéṣu)
vocative सित (síta) सितौ (sítau)
सिता¹ (sítā¹)
सिताः (sítāḥ)
सितासः¹ (sítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सिता
singular dual plural
nominative सिता (sitā́) सिते (sité) सिताः (sitā́ḥ)
accusative सिताम् (sitā́m) सिते (sité) सिताः (sitā́ḥ)
instrumental सितया (sitáyā)
सिता¹ (sitā́¹)
सिताभ्याम् (sitā́bhyām) सिताभिः (sitā́bhiḥ)
dative सितायै (sitā́yai) सिताभ्याम् (sitā́bhyām) सिताभ्यः (sitā́bhyaḥ)
ablative सितायाः (sitā́yāḥ)
सितायै² (sitā́yai²)
सिताभ्याम् (sitā́bhyām) सिताभ्यः (sitā́bhyaḥ)
genitive सितायाः (sitā́yāḥ)
सितायै² (sitā́yai²)
सितयोः (sitáyoḥ) सितानाम् (sitā́nām)
locative सितायाम् (sitā́yām) सितयोः (sitáyoḥ) सितासु (sitā́su)
vocative सिते (síte) सिते (síte) सिताः (sítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सित
singular dual plural
nominative सितम् (sitám) सिते (sité) सितानि (sitā́ni)
सिता¹ (sitā́¹)
accusative सितम् (sitám) सिते (sité) सितानि (sitā́ni)
सिता¹ (sitā́¹)
instrumental सितेन (siténa) सिताभ्याम् (sitā́bhyām) सितैः (sitaíḥ)
सितेभिः¹ (sitébhiḥ¹)
dative सिताय (sitā́ya) सिताभ्याम् (sitā́bhyām) सितेभ्यः (sitébhyaḥ)
ablative सितात् (sitā́t) सिताभ्याम् (sitā́bhyām) सितेभ्यः (sitébhyaḥ)
genitive सितस्य (sitásya) सितयोः (sitáyoḥ) सितानाम् (sitā́nām)
locative सिते (sité) सितयोः (sitáyoḥ) सितेषु (sitéṣu)
vocative सित (síta) सिते (síte) सितानि (sítāni)
सिता¹ (sítā¹)
  • ¹Vedic
Descendants
  • Pali: sita (bound)
    • Northern Thai: ᩈᩥᨲ (bound) (learned)

References

Etymology 2

Back-formation from असित (ásita, black).

Pronunciation

Adjective

सित • (sita) stem

  1. white, pale, bright
Declension
Masculine a-stem declension of सित
singular dual plural
nominative सितः (sitaḥ) सितौ (sitau) सिताः (sitāḥ)
accusative सितम् (sitam) सितौ (sitau) सितान् (sitān)
instrumental सितेन (sitena) सिताभ्याम् (sitābhyām) सितैः (sitaiḥ)
dative सिताय (sitāya) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
ablative सितात् (sitāt) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
genitive सितस्य (sitasya) सितयोः (sitayoḥ) सितानाम् (sitānām)
locative सिते (site) सितयोः (sitayoḥ) सितेषु (siteṣu)
vocative सित (sita) सितौ (sitau) सिताः (sitāḥ)
Feminine ā-stem declension of सिता
singular dual plural
nominative सिता (sitā) सिते (site) सिताः (sitāḥ)
accusative सिताम् (sitām) सिते (site) सिताः (sitāḥ)
instrumental सितया (sitayā) सिताभ्याम् (sitābhyām) सिताभिः (sitābhiḥ)
dative सितायै (sitāyai) सिताभ्याम् (sitābhyām) सिताभ्यः (sitābhyaḥ)
ablative सितायाः (sitāyāḥ) सिताभ्याम् (sitābhyām) सिताभ्यः (sitābhyaḥ)
genitive सितायाः (sitāyāḥ) सितयोः (sitayoḥ) सितानाम् (sitānām)
locative सितायाम् (sitāyām) सितयोः (sitayoḥ) सितासु (sitāsu)
vocative सिते (site) सिते (site) सिताः (sitāḥ)
Neuter a-stem declension of सित
singular dual plural
nominative सितम् (sitam) सिते (site) सितानि (sitāni)
accusative सितम् (sitam) सिते (site) सितानि (sitāni)
instrumental सितेन (sitena) सिताभ्याम् (sitābhyām) सितैः (sitaiḥ)
dative सिताय (sitāya) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
ablative सितात् (sitāt) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
genitive सितस्य (sitasya) सितयोः (sitayoḥ) सितानाम् (sitānām)
locative सिते (site) सितयोः (sitayoḥ) सितेषु (siteṣu)
vocative सित (sita) सिते (site) सितानि (sitāni)

References