सुक्षिति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hsućšitíš (a good dwelling), from *Hsu- (good) + *ćšítiš (dwelling), from Proto-Indo-European *tḱí-ti-s. Cognate with Avestan 𐬵𐬎𐬱𐬆𐬌𐬙𐬌 (hušəiti), 𐬵𐬎𐬱𐬌𐬙𐬌 (hušiti, good place to live). Synchronically analysable as सु- (su-, good) +‎ क्षिति (kṣiti, dwelling).

Pronunciation

Noun

सुक्षिति • (sukṣití) stemf

  1. a good place to live; a safe dwelling
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.45.1:
      अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।
      विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
      áyāṃsamagne sukṣitíṃ jánāyā́yāṃsamu maghávadbhyaḥ suvṛktím.
      víśvaṃ tádbhadráṃ yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ.
      Agni, I gave a good dwelling to the people, and to the princes goodly preparation.
      Blessed is all that Gods regard with favour. Loud may we speak, with heroes, in assembly.

Declension

Feminine i-stem declension of सुक्षिति
singular dual plural
nominative सुक्षितिः (sukṣitíḥ) सुक्षिती (sukṣitī́) सुक्षितयः (sukṣitáyaḥ)
accusative सुक्षितिम् (sukṣitím) सुक्षिती (sukṣitī́) सुक्षितीः (sukṣitī́ḥ)
instrumental सुक्षित्या (sukṣityā́)
सुक्षिती¹ (sukṣitī́¹)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभिः (sukṣitíbhiḥ)
dative सुक्षितये (sukṣitáye)
सुक्षित्यै² (sukṣityaí²)
सुक्षिती¹ (sukṣitī́¹)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभ्यः (sukṣitíbhyaḥ)
ablative सुक्षितेः (sukṣitéḥ)
सुक्षित्याः² (sukṣityā́ḥ²)
सुक्षित्यै³ (sukṣityaí³)
सुक्षितिभ्याम् (sukṣitíbhyām) सुक्षितिभ्यः (sukṣitíbhyaḥ)
genitive सुक्षितेः (sukṣitéḥ)
सुक्षित्याः² (sukṣityā́ḥ²)
सुक्षित्यै³ (sukṣityaí³)
सुक्षित्योः (sukṣityóḥ) सुक्षितीनाम् (sukṣitīnā́m)
locative सुक्षितौ (sukṣitaú)
सुक्षित्याम्² (sukṣityā́m²)
सुक्षिता¹ (sukṣitā́¹)
सुक्षित्योः (sukṣityóḥ) सुक्षितिषु (sukṣitíṣu)
vocative सुक्षिते (súkṣite) सुक्षिती (súkṣitī) सुक्षितयः (súkṣitayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References