क्षिति

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *gẓʰítiṣ, from Proto-Indo-Iranian *gžʰítiš, from Proto-Indo-European *dʰgʷʰítis (perishing, decrease). Cognate with Ancient Greek φθίσις (phthísis, decrease, emaciation), Latin sitis (thirst).

Pronunciation

Noun

क्षिति • (kṣíti) stemf

  1. wane, perishing, destruction, ruin
Declension
Feminine i-stem declension of क्षिति
singular dual plural
nominative क्षितिः (kṣítiḥ) क्षिती (kṣítī) क्षितयः (kṣítayaḥ)
accusative क्षितिम् (kṣítim) क्षिती (kṣítī) क्षितीः (kṣítīḥ)
instrumental क्षित्या (kṣítyā)
क्षिती¹ (kṣítī¹)
क्षितिभ्याम् (kṣítibhyām) क्षितिभिः (kṣítibhiḥ)
dative क्षितये (kṣítaye)
क्षित्यै² (kṣítyai²)
क्षिती¹ (kṣítī¹)
क्षितिभ्याम् (kṣítibhyām) क्षितिभ्यः (kṣítibhyaḥ)
ablative क्षितेः (kṣíteḥ)
क्षित्याः² (kṣítyāḥ²)
क्षित्यै³ (kṣítyai³)
क्षितिभ्याम् (kṣítibhyām) क्षितिभ्यः (kṣítibhyaḥ)
genitive क्षितेः (kṣíteḥ)
क्षित्याः² (kṣítyāḥ²)
क्षित्यै³ (kṣítyai³)
क्षित्योः (kṣítyoḥ) क्षितीनाम् (kṣítīnām)
locative क्षितौ (kṣítau)
क्षित्याम्² (kṣítyām²)
क्षिता¹ (kṣítā¹)
क्षित्योः (kṣítyoḥ) क्षितिषु (kṣítiṣu)
vocative क्षिते (kṣíte) क्षिती (kṣítī) क्षितयः (kṣítayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

From Proto-Indo-Aryan *ṭṣítiṣ, from Proto-Indo-Iranian *ćšítiš, from Proto-Indo-European *tḱí-ti-s, from *tḱey- (to settle, live). Cognate with Ancient Greek κτίσις (ktísis, founding, setting), Avestan 𐬱𐬌𐬙𐬌 (šiti).

Pronunciation

Noun

क्षिति • (kṣití) stemf

  1. abode, dwelling, habitation
  2. the Earth
Declension
Feminine i-stem declension of क्षिति
singular dual plural
nominative क्षितिः (kṣitíḥ) क्षिती (kṣitī́) क्षितयः (kṣitáyaḥ)
accusative क्षितिम् (kṣitím) क्षिती (kṣitī́) क्षितीः (kṣitī́ḥ)
instrumental क्षित्या (kṣityā́)
क्षिती¹ (kṣitī́¹)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभिः (kṣitíbhiḥ)
dative क्षितये (kṣitáye)
क्षित्यै² (kṣityaí²)
क्षिती¹ (kṣitī́¹)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभ्यः (kṣitíbhyaḥ)
ablative क्षितेः (kṣitéḥ)
क्षित्याः² (kṣityā́ḥ²)
क्षित्यै³ (kṣityaí³)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभ्यः (kṣitíbhyaḥ)
genitive क्षितेः (kṣitéḥ)
क्षित्याः² (kṣityā́ḥ²)
क्षित्यै³ (kṣityaí³)
क्षित्योः (kṣityóḥ) क्षितीनाम् (kṣitīnā́m)
locative क्षितौ (kṣitaú)
क्षित्याम्² (kṣityā́m²)
क्षिता¹ (kṣitā́¹)
क्षित्योः (kṣityóḥ) क्षितिषु (kṣitíṣu)
vocative क्षिते (kṣíte) क्षिती (kṣítī) क्षितयः (kṣítayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Descendants
  • Telugu: క్షితి (kṣiti)
  • Old Javanese: kṣiti, siti

References