सुम्न

Sanskrit

Alternative forms

Etymology

Probably from सु (su, good, well, right etc.) and the root √mnā / √man (to think, believe, imagine etc.). Compare Ancient Greek ὕμνος (húmnos, song, hymn, ode).

Pronunciation

Adjective

सुम्न • (sumná) stem

  1. benevolent, kind, gracious, favourable (RV. x, 5, 3; 7)

Declension

Masculine a-stem declension of सुम्न
singular dual plural
nominative सुम्नः (sumnáḥ) सुम्नौ (sumnaú)
सुम्ना¹ (sumnā́¹)
सुम्नाः (sumnā́ḥ)
सुम्नासः¹ (sumnā́saḥ¹)
accusative सुम्नम् (sumnám) सुम्नौ (sumnaú)
सुम्ना¹ (sumnā́¹)
सुम्नान् (sumnā́n)
instrumental सुम्नेन (sumnéna) सुम्नाभ्याम् (sumnā́bhyām) सुम्नैः (sumnaíḥ)
सुम्नेभिः¹ (sumnébhiḥ¹)
dative सुम्नाय (sumnā́ya) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
ablative सुम्नात् (sumnā́t) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
genitive सुम्नस्य (sumnásya) सुम्नयोः (sumnáyoḥ) सुम्नानाम् (sumnā́nām)
locative सुम्ने (sumné) सुम्नयोः (sumnáyoḥ) सुम्नेषु (sumnéṣu)
vocative सुम्न (súmna) सुम्नौ (súmnau)
सुम्ना¹ (súmnā¹)
सुम्नाः (súmnāḥ)
सुम्नासः¹ (súmnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुम्ना
singular dual plural
nominative सुम्ना (sumnā́) सुम्ने (sumné) सुम्नाः (sumnā́ḥ)
accusative सुम्नाम् (sumnā́m) सुम्ने (sumné) सुम्नाः (sumnā́ḥ)
instrumental सुम्नया (sumnáyā)
सुम्ना¹ (sumnā́¹)
सुम्नाभ्याम् (sumnā́bhyām) सुम्नाभिः (sumnā́bhiḥ)
dative सुम्नायै (sumnā́yai) सुम्नाभ्याम् (sumnā́bhyām) सुम्नाभ्यः (sumnā́bhyaḥ)
ablative सुम्नायाः (sumnā́yāḥ)
सुम्नायै² (sumnā́yai²)
सुम्नाभ्याम् (sumnā́bhyām) सुम्नाभ्यः (sumnā́bhyaḥ)
genitive सुम्नायाः (sumnā́yāḥ)
सुम्नायै² (sumnā́yai²)
सुम्नयोः (sumnáyoḥ) सुम्नानाम् (sumnā́nām)
locative सुम्नायाम् (sumnā́yām) सुम्नयोः (sumnáyoḥ) सुम्नासु (sumnā́su)
vocative सुम्ने (súmne) सुम्ने (súmne) सुम्नाः (súmnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुम्न
singular dual plural
nominative सुम्नम् (sumnám) सुम्ने (sumné) सुम्नानि (sumnā́ni)
सुम्ना¹ (sumnā́¹)
accusative सुम्नम् (sumnám) सुम्ने (sumné) सुम्नानि (sumnā́ni)
सुम्ना¹ (sumnā́¹)
instrumental सुम्नेन (sumnéna) सुम्नाभ्याम् (sumnā́bhyām) सुम्नैः (sumnaíḥ)
सुम्नेभिः¹ (sumnébhiḥ¹)
dative सुम्नाय (sumnā́ya) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
ablative सुम्नात् (sumnā́t) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
genitive सुम्नस्य (sumnásya) सुम्नयोः (sumnáyoḥ) सुम्नानाम् (sumnā́nām)
locative सुम्ने (sumné) सुम्नयोः (sumnáyoḥ) सुम्नेषु (sumnéṣu)
vocative सुम्न (súmna) सुम्ने (súmne) सुम्नानि (súmnāni)
सुम्ना¹ (súmnā¹)
  • ¹Vedic

Noun

सुम्न • (sumná) stemn

  1. benevolence, favour, grace (RV., TS.)
  2. devotion, prayer, hymn (RV.)
  3. satisfaction, peace, joy, happiness (RV.)
  4. name of various sāmans (ĀrshBr.)

Declension

Neuter a-stem declension of सुम्न
singular dual plural
nominative सुम्नम् (sumnám) सुम्ने (sumné) सुम्नानि (sumnā́ni)
सुम्ना¹ (sumnā́¹)
accusative सुम्नम् (sumnám) सुम्ने (sumné) सुम्नानि (sumnā́ni)
सुम्ना¹ (sumnā́¹)
instrumental सुम्नेन (sumnéna) सुम्नाभ्याम् (sumnā́bhyām) सुम्नैः (sumnaíḥ)
सुम्नेभिः¹ (sumnébhiḥ¹)
dative सुम्नाय (sumnā́ya) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
ablative सुम्नात् (sumnā́t) सुम्नाभ्याम् (sumnā́bhyām) सुम्नेभ्यः (sumnébhyaḥ)
genitive सुम्नस्य (sumnásya) सुम्नयोः (sumnáyoḥ) सुम्नानाम् (sumnā́nām)
locative सुम्ने (sumné) सुम्नयोः (sumnáyoḥ) सुम्नेषु (sumnéṣu)
vocative सुम्न (súmna) सुम्ने (súmne) सुम्नानि (súmnāni)
सुम्ना¹ (súmnā¹)
  • ¹Vedic

References