सुवृक्ति

Sanskrit

Etymology

    From सु- (su-, good) + अर्च् (arc, to praise, shine, root) +‎ -ति (-ti), with -v- explained as epenthetic.[1][2] Previously connected to वृज् (vṛj, to twist),[3] with the meaning "well-twisted", but this is semantically difficult in comparison to the root अर्च् (arc).

    Pronunciation

    Noun

    सु॒वृ॒क्ति • (suvṛktí) stemf [4]

    1. (Vedic religion) a praise hymn
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.61.2:
        अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति
        इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥
        asmā́ ídu práya iva prá yaṃsi bhárāmyāṅgūṣáṃ bā́dhe suvṛktí.
        índrāya hṛdā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta.
        • 1890 translation by Ralph T. H. Griffith
          Praise, like oblation, I present, and utter aloud my song, my fair hymn to the Victor. For Indra, who is Lord of old, the singers have decked their lauds with heart and mind and spirit.

    Declension

    Feminine i-stem declension of सुवृक्ति
    singular dual plural
    nominative सुवृक्तिः (suvṛktíḥ) सुवृक्ती (suvṛktī́) सुवृक्तयः (suvṛktáyaḥ)
    accusative सुवृक्तिम् (suvṛktím) सुवृक्ती (suvṛktī́) सुवृक्तीः (suvṛktī́ḥ)
    instrumental सुवृक्त्या (suvṛktyā́)
    सुवृक्ती¹ (suvṛktī́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभिः (suvṛktíbhiḥ)
    dative सुवृक्तये (suvṛktáye)
    सुवृक्त्यै² (suvṛktyaí²)
    सुवृक्ती¹ (suvṛktī́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    ablative सुवृक्तेः (suvṛktéḥ)
    सुवृक्त्याः² (suvṛktyā́ḥ²)
    सुवृक्त्यै³ (suvṛktyaí³)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    genitive सुवृक्तेः (suvṛktéḥ)
    सुवृक्त्याः² (suvṛktyā́ḥ²)
    सुवृक्त्यै³ (suvṛktyaí³)
    सुवृक्त्योः (suvṛktyóḥ) सुवृक्तीनाम् (suvṛktīnā́m)
    locative सुवृक्तौ (suvṛktaú)
    सुवृक्त्याम्² (suvṛktyā́m²)
    सुवृक्ता¹ (suvṛktā́¹)
    सुवृक्त्योः (suvṛktyóḥ) सुवृक्तिषु (suvṛktíṣu)
    vocative सुवृक्ते (súvṛkte) सुवृक्ती (súvṛktī) सुवृक्तयः (súvṛktayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Adjective

    सु॒वृ॒क्ति • (suvṛktí) stem

    1. praising excellently
    2. praiseworthy

    Declension

    Masculine i-stem declension of सुवृक्ति
    singular dual plural
    nominative सुवृक्तिः (suvṛktíḥ) सुवृक्ती (suvṛktī́) सुवृक्तयः (suvṛktáyaḥ)
    accusative सुवृक्तिम् (suvṛktím) सुवृक्ती (suvṛktī́) सुवृक्तीन् (suvṛktī́n)
    instrumental सुवृक्तिना (suvṛktínā)
    सुवृक्त्या¹ (suvṛktyā́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभिः (suvṛktíbhiḥ)
    dative सुवृक्तये (suvṛktáye) सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    ablative सुवृक्तेः (suvṛktéḥ) सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    genitive सुवृक्तेः (suvṛktéḥ) सुवृक्त्योः (suvṛktyóḥ) सुवृक्तीनाम् (suvṛktīnā́m)
    locative सुवृक्तौ (suvṛktaú)
    सुवृक्ता¹ (suvṛktā́¹)
    सुवृक्त्योः (suvṛktyóḥ) सुवृक्तिषु (suvṛktíṣu)
    vocative सुवृक्ते (súvṛkte) सुवृक्ती (súvṛktī) सुवृक्तयः (súvṛktayaḥ)
    • ¹Vedic
    Feminine i-stem declension of सुवृक्ति
    singular dual plural
    nominative सुवृक्तिः (suvṛktíḥ) सुवृक्ती (suvṛktī́) सुवृक्तयः (suvṛktáyaḥ)
    accusative सुवृक्तिम् (suvṛktím) सुवृक्ती (suvṛktī́) सुवृक्तीः (suvṛktī́ḥ)
    instrumental सुवृक्त्या (suvṛktyā́)
    सुवृक्ती¹ (suvṛktī́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभिः (suvṛktíbhiḥ)
    dative सुवृक्तये (suvṛktáye)
    सुवृक्त्यै² (suvṛktyaí²)
    सुवृक्ती¹ (suvṛktī́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    ablative सुवृक्तेः (suvṛktéḥ)
    सुवृक्त्याः² (suvṛktyā́ḥ²)
    सुवृक्त्यै³ (suvṛktyaí³)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    genitive सुवृक्तेः (suvṛktéḥ)
    सुवृक्त्याः² (suvṛktyā́ḥ²)
    सुवृक्त्यै³ (suvṛktyaí³)
    सुवृक्त्योः (suvṛktyóḥ) सुवृक्तीनाम् (suvṛktīnā́m)
    locative सुवृक्तौ (suvṛktaú)
    सुवृक्त्याम्² (suvṛktyā́m²)
    सुवृक्ता¹ (suvṛktā́¹)
    सुवृक्त्योः (suvṛktyóḥ) सुवृक्तिषु (suvṛktíṣu)
    vocative सुवृक्ते (súvṛkte) सुवृक्ती (súvṛktī) सुवृक्तयः (súvṛktayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas
    Neuter i-stem declension of सुवृक्ति
    singular dual plural
    nominative सुवृक्ति (suvṛktí) सुवृक्तिनी (suvṛktínī) सुवृक्तीनि (suvṛktī́ni)
    सुवृक्ति¹ (suvṛktí¹)
    सुवृक्ती¹ (suvṛktī́¹)
    accusative सुवृक्ति (suvṛktí) सुवृक्तिनी (suvṛktínī) सुवृक्तीनि (suvṛktī́ni)
    सुवृक्ति¹ (suvṛktí¹)
    सुवृक्ती¹ (suvṛktī́¹)
    instrumental सुवृक्तिना (suvṛktínā)
    सुवृक्त्या¹ (suvṛktyā́¹)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभिः (suvṛktíbhiḥ)
    dative सुवृक्तिने (suvṛktíne)
    सुवृक्तये (suvṛktáye)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    ablative सुवृक्तिनः (suvṛktínaḥ)
    सुवृक्तेः (suvṛktéḥ)
    सुवृक्तिभ्याम् (suvṛktíbhyām) सुवृक्तिभ्यः (suvṛktíbhyaḥ)
    genitive सुवृक्तिनः (suvṛktínaḥ)
    सुवृक्तेः (suvṛktéḥ)
    सुवृक्तिनोः (suvṛktínoḥ)
    सुवृक्त्योः (suvṛktyóḥ)
    सुवृक्तीनाम् (suvṛktīnā́m)
    locative सुवृक्तिनि (suvṛktíni)
    सुवृक्तौ (suvṛktaú)
    सुवृक्ता¹ (suvṛktā́¹)
    सुवृक्तिनोः (suvṛktínoḥ)
    सुवृक्त्योः (suvṛktyóḥ)
    सुवृक्तिषु (suvṛktíṣu)
    vocative सुवृक्ति (súvṛkti)
    सुवृक्ते (súvṛkte)
    सुवृक्तिनी (súvṛktinī) सुवृक्तीनि (súvṛktīni)
    सुवृक्ति¹ (súvṛkti¹)
    सुवृक्ती¹ (súvṛktī¹)
    • ¹Vedic

    References

    1. ^ Mayrhofer, Manfred (1992) “ARC”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 115
    2. ^ Mayrhofer, Manfred (1976) “suvṛktíḥ”, in Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume III, Heidelberg: Carl Winter Universitätsverlag, page 489
    3. ^ Bloomfield, Maurice (1915) “On the Etymology and Meaning of the Sanskrit Root Varj”, in Journal of the American Oriental Society[3], volume 35, pages 273–288
    4. ^ Monier Williams (1899) “सुवृक्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1234.