स्थली

Sanskrit

Alternative scripts

Etymology

From स्थल n (sthala, dry land) +‎ -ई ().

Pronunciation

Noun

स्थली • (sthalī) stemf

  1. Dry ground, firm land.
  2. natural spot of ground, ground or land (as of a forest)

Declension

Feminine ī-stem declension of स्थली
singular dual plural
nominative स्थली (sthalī) स्थल्यौ (sthalyau)
स्थली¹ (sthalī¹)
स्थल्यः (sthalyaḥ)
स्थलीः¹ (sthalīḥ¹)
accusative स्थलीम् (sthalīm) स्थल्यौ (sthalyau)
स्थली¹ (sthalī¹)
स्थलीः (sthalīḥ)
instrumental स्थल्या (sthalyā) स्थलीभ्याम् (sthalībhyām) स्थलीभिः (sthalībhiḥ)
dative स्थल्यै (sthalyai) स्थलीभ्याम् (sthalībhyām) स्थलीभ्यः (sthalībhyaḥ)
ablative स्थल्याः (sthalyāḥ)
स्थल्यै² (sthalyai²)
स्थलीभ्याम् (sthalībhyām) स्थलीभ्यः (sthalībhyaḥ)
genitive स्थल्याः (sthalyāḥ)
स्थल्यै² (sthalyai²)
स्थल्योः (sthalyoḥ) स्थलीनाम् (sthalīnām)
locative स्थल्याम् (sthalyām) स्थल्योः (sthalyoḥ) स्थलीषु (sthalīṣu)
vocative स्थलि (sthali) स्थल्यौ (sthalyau)
स्थली¹ (sthalī¹)
स्थल्यः (sthalyaḥ)
स्थलीः¹ (sthalīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References