स्थूर

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *stuh₂-ró-, from *stewh₂- (zero-grade *stuh₂-; compare स्थविर (sthavira)), a metathetic variant of *steh₂w-, *sth₂u-, itself a w-extension of Proto-Indo-European *steh₂- (to stand); suffixed with *-rós.[1] Aspirated -th- resulted from contamination with the original stem in *sth₂u-. Cognate with the Avestan element *𐬯𐬙𐬏𐬭𐬀 (*stūra) (in proper names like 𐬞𐬀𐬌𐬭𐬌𐬱𐬙𐬏𐬭𐬀 (pairištūra)), English stour, German stur (stubborn). Doublet of स्थूल (sthūla).

    Pronunciation

    Adjective

    स्थूर • (sthūrá) stem

    1. strong, thick, massive

    Declension

    Masculine a-stem declension of स्थूर
    singular dual plural
    nominative स्थूरः (sthūráḥ) स्थूरौ (sthūraú)
    स्थूरा¹ (sthūrā́¹)
    स्थूराः (sthūrā́ḥ)
    स्थूरासः¹ (sthūrā́saḥ¹)
    accusative स्थूरम् (sthūrám) स्थूरौ (sthūraú)
    स्थूरा¹ (sthūrā́¹)
    स्थूरान् (sthūrā́n)
    instrumental स्थूरेण (sthūréṇa) स्थूराभ्याम् (sthūrā́bhyām) स्थूरैः (sthūraíḥ)
    स्थूरेभिः¹ (sthūrébhiḥ¹)
    dative स्थूराय (sthūrā́ya) स्थूराभ्याम् (sthūrā́bhyām) स्थूरेभ्यः (sthūrébhyaḥ)
    ablative स्थूरात् (sthūrā́t) स्थूराभ्याम् (sthūrā́bhyām) स्थूरेभ्यः (sthūrébhyaḥ)
    genitive स्थूरस्य (sthūrásya) स्थूरयोः (sthūráyoḥ) स्थूराणाम् (sthūrā́ṇām)
    locative स्थूरे (sthūré) स्थूरयोः (sthūráyoḥ) स्थूरेषु (sthūréṣu)
    vocative स्थूर (sthū́ra) स्थूरौ (sthū́rau)
    स्थूरा¹ (sthū́rā¹)
    स्थूराः (sthū́rāḥ)
    स्थूरासः¹ (sthū́rāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of स्थूरा
    singular dual plural
    nominative स्थूरा (sthūrā́) स्थूरे (sthūré) स्थूराः (sthūrā́ḥ)
    accusative स्थूराम् (sthūrā́m) स्थूरे (sthūré) स्थूराः (sthūrā́ḥ)
    instrumental स्थूरया (sthūráyā)
    स्थूरा¹ (sthūrā́¹)
    स्थूराभ्याम् (sthūrā́bhyām) स्थूराभिः (sthūrā́bhiḥ)
    dative स्थूरायै (sthūrā́yai) स्थूराभ्याम् (sthūrā́bhyām) स्थूराभ्यः (sthūrā́bhyaḥ)
    ablative स्थूरायाः (sthūrā́yāḥ)
    स्थूरायै² (sthūrā́yai²)
    स्थूराभ्याम् (sthūrā́bhyām) स्थूराभ्यः (sthūrā́bhyaḥ)
    genitive स्थूरायाः (sthūrā́yāḥ)
    स्थूरायै² (sthūrā́yai²)
    स्थूरयोः (sthūráyoḥ) स्थूराणाम् (sthūrā́ṇām)
    locative स्थूरायाम् (sthūrā́yām) स्थूरयोः (sthūráyoḥ) स्थूरासु (sthūrā́su)
    vocative स्थूरे (sthū́re) स्थूरे (sthū́re) स्थूराः (sthū́rāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थूर
    singular dual plural
    nominative स्थूरम् (sthūrám) स्थूरे (sthūré) स्थूराणि (sthūrā́ṇi)
    स्थूरा¹ (sthūrā́¹)
    accusative स्थूरम् (sthūrám) स्थूरे (sthūré) स्थूराणि (sthūrā́ṇi)
    स्थूरा¹ (sthūrā́¹)
    instrumental स्थूरेण (sthūréṇa) स्थूराभ्याम् (sthūrā́bhyām) स्थूरैः (sthūraíḥ)
    स्थूरेभिः¹ (sthūrébhiḥ¹)
    dative स्थूराय (sthūrā́ya) स्थूराभ्याम् (sthūrā́bhyām) स्थूरेभ्यः (sthūrébhyaḥ)
    ablative स्थूरात् (sthūrā́t) स्थूराभ्याम् (sthūrā́bhyām) स्थूरेभ्यः (sthūrébhyaḥ)
    genitive स्थूरस्य (sthūrásya) स्थूरयोः (sthūráyoḥ) स्थूराणाम् (sthūrā́ṇām)
    locative स्थूरे (sthūré) स्थूरयोः (sthūráyoḥ) स्थूरेषु (sthūréṣu)
    vocative स्थूर (sthū́ra) स्थूरे (sthū́re) स्थूराणि (sthū́rāṇi)
    स्थूरा¹ (sthū́rā¹)
    • ¹Vedic

    Noun

    स्थूर • (sthūra) stemm

    1. a bull
    2. a man
    3. the ankles
    4. the buttocks

    Declension

    Masculine a-stem declension of स्थूर
    singular dual plural
    nominative स्थूरः (sthūraḥ) स्थूरौ (sthūrau)
    स्थूरा¹ (sthūrā¹)
    स्थूराः (sthūrāḥ)
    स्थूरासः¹ (sthūrāsaḥ¹)
    accusative स्थूरम् (sthūram) स्थूरौ (sthūrau)
    स्थूरा¹ (sthūrā¹)
    स्थूरान् (sthūrān)
    instrumental स्थूरेण (sthūreṇa) स्थूराभ्याम् (sthūrābhyām) स्थूरैः (sthūraiḥ)
    स्थूरेभिः¹ (sthūrebhiḥ¹)
    dative स्थूराय (sthūrāya) स्थूराभ्याम् (sthūrābhyām) स्थूरेभ्यः (sthūrebhyaḥ)
    ablative स्थूरात् (sthūrāt) स्थूराभ्याम् (sthūrābhyām) स्थूरेभ्यः (sthūrebhyaḥ)
    genitive स्थूरस्य (sthūrasya) स्थूरयोः (sthūrayoḥ) स्थूराणाम् (sthūrāṇām)
    locative स्थूरे (sthūre) स्थूरयोः (sthūrayoḥ) स्थूरेषु (sthūreṣu)
    vocative स्थूर (sthūra) स्थूरौ (sthūrau)
    स्थूरा¹ (sthūrā¹)
    स्थूराः (sthūrāḥ)
    स्थूरासः¹ (sthūrāsaḥ¹)
    • ¹Vedic

    References

    1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 768-69

    Further reading