स्रुति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *sréw-ti-s ~ *sru-téy-s (act of flowing; a stream). By surface analysis, स्रु (sru, to flow) +‎ -ति (-ti). Cognate with Ancient Greek ῥύσις (rhúsis), ῥεῦσις (rheûsis).

The term then developed a meaning "road, path", from "stream" → "course (of a stream)" → "path, way".

Pronunciation

Noun

स्रुति • (srutí) stemf

  1. a stream, a flow, an effusion (in compounds)
  2. falling (of snow)
  3. course, road, path, way
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.42.3:
      अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
      दूरम् अधि स्रुतेर् अज ॥
      apa tyaṃ paripanthinaṃ muṣīvāṇaṃ huraścitam.
      dūram adhi sruter aja.
      He who lurks about the path we take, that robber with a guileful heart:
      Far from the road chase him away.

Declension

Feminine i-stem declension of स्रुति
singular dual plural
nominative स्रुतिः (srutíḥ) स्रुती (srutī́) स्रुतयः (srutáyaḥ)
accusative स्रुतिम् (srutím) स्रुती (srutī́) स्रुतीः (srutī́ḥ)
instrumental स्रुत्या (srutyā́)
स्रुती¹ (srutī́¹)
स्रुतिभ्याम् (srutíbhyām) स्रुतिभिः (srutíbhiḥ)
dative स्रुतये (srutáye)
स्रुत्यै² (srutyaí²)
स्रुती¹ (srutī́¹)
स्रुतिभ्याम् (srutíbhyām) स्रुतिभ्यः (srutíbhyaḥ)
ablative स्रुतेः (srutéḥ)
स्रुत्याः² (srutyā́ḥ²)
स्रुत्यै³ (srutyaí³)
स्रुतिभ्याम् (srutíbhyām) स्रुतिभ्यः (srutíbhyaḥ)
genitive स्रुतेः (srutéḥ)
स्रुत्याः² (srutyā́ḥ²)
स्रुत्यै³ (srutyaí³)
स्रुत्योः (srutyóḥ) स्रुतीनाम् (srutīnā́m)
locative स्रुतौ (srutaú)
स्रुत्याम्² (srutyā́m²)
स्रुता¹ (srutā́¹)
स्रुत्योः (srutyóḥ) स्रुतिषु (srutíṣu)
vocative स्रुते (srúte) स्रुती (srútī) स्रुतयः (srútayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References