स्विद्यति

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-European *swid-yé-ti, from *sweyd- (to sweat). Cognate with Ancient Greek ῑ̓δῑ́ω (īdī́ō, to sweat), German schwitzen, Latin sūdō (to sweat), English sweat.

    Pronunciation

    Verb

    स्विद्यति • (svídyati) third-singular indicative (class 4, type P, root स्विद्)

    1. to sweat, perspire

    Conjugation

    Present: स्विद्यति (svídyati), स्विद्यते (svídyate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third स्विद्यति
    svídyati
    स्विद्यतः
    svídyataḥ
    स्विद्यन्ति
    svídyanti
    स्विद्यते
    svídyate
    स्विद्येते
    svídyete
    स्विद्यन्ते
    svídyante
    Second स्विद्यसि
    svídyasi
    स्विद्यथः
    svídyathaḥ
    स्विद्यथ
    svídyatha
    स्विद्यसे
    svídyase
    स्विद्येथे
    svídyethe
    स्विद्यध्वे
    svídyadhve
    First स्विद्यामि
    svídyāmi
    स्विद्यावः
    svídyāvaḥ
    स्विद्यामः / स्विद्यामसि¹
    svídyāmaḥ / svídyāmasi¹
    स्विद्ये
    svídye
    स्विद्यावहे
    svídyāvahe
    स्विद्यामहे
    svídyāmahe
    Imperative
    Third स्विद्यतु
    svídyatu
    स्विद्यताम्
    svídyatām
    स्विद्यन्तु
    svídyantu
    स्विद्यताम्
    svídyatām
    स्विद्येताम्
    svídyetām
    स्विद्यन्ताम्
    svídyantām
    Second स्विद्य
    svídya
    स्विद्यतम्
    svídyatam
    स्विद्यत
    svídyata
    स्विद्यस्व
    svídyasva
    स्विद्येथाम्
    svídyethām
    स्विद्यध्वम्
    svídyadhvam
    First स्विद्यानि
    svídyāni
    स्विद्याव
    svídyāva
    स्विद्याम
    svídyāma
    स्विद्यै
    svídyai
    स्विद्यावहै
    svídyāvahai
    स्विद्यामहै
    svídyāmahai
    Optative/Potential
    Third स्विद्येत्
    svídyet
    स्विद्येताम्
    svídyetām
    स्विद्येयुः
    svídyeyuḥ
    स्विद्येत
    svídyeta
    स्विद्येयाताम्
    svídyeyātām
    स्विद्येरन्
    svídyeran
    Second स्विद्येः
    svídyeḥ
    स्विद्येतम्
    svídyetam
    स्विद्येत
    svídyeta
    स्विद्येथाः
    svídyethāḥ
    स्विद्येयाथाम्
    svídyeyāthām
    स्विद्येध्वम्
    svídyedhvam
    First स्विद्येयम्
    svídyeyam
    स्विद्येव
    svídyeva
    स्विद्येम
    svídyema
    स्विद्येय
    svídyeya
    स्विद्येवहि
    svídyevahi
    स्विद्येमहि
    svídyemahi
    Subjunctive
    Third स्विद्यात् / स्विद्याति
    svídyāt / svídyāti
    स्विद्यातः
    svídyātaḥ
    स्विद्यान्
    svídyān
    स्विद्याते / स्विद्यातै
    svídyāte / svídyātai
    स्विद्यैते
    svídyaite
    स्विद्यन्त / स्विद्यान्तै
    svídyanta / svídyāntai
    Second स्विद्याः / स्विद्यासि
    svídyāḥ / svídyāsi
    स्विद्याथः
    svídyāthaḥ
    स्विद्याथ
    svídyātha
    स्विद्यासे / स्विद्यासै
    svídyāse / svídyāsai
    स्विद्यैथे
    svídyaithe
    स्विद्याध्वै
    svídyādhvai
    First स्विद्यानि
    svídyāni
    स्विद्याव
    svídyāva
    स्विद्याम
    svídyāma
    स्विद्यै
    svídyai
    स्विद्यावहै
    svídyāvahai
    स्विद्यामहै
    svídyāmahai
    Participles
    स्विद्यत्
    svídyat
    स्विद्यमान
    svídyamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अस्विद्यत् (ásvidyat), अस्विद्यत (ásvidyata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अस्विद्यत्
    ásvidyat
    अस्विद्यताम्
    ásvidyatām
    अस्विद्यन्
    ásvidyan
    अस्विद्यत
    ásvidyata
    अस्विद्येताम्
    ásvidyetām
    अस्विद्यन्त
    ásvidyanta
    Second अस्विद्यः
    ásvidyaḥ
    अस्विद्यतम्
    ásvidyatam
    अस्विद्यत
    ásvidyata
    अस्विद्यथाः
    ásvidyathāḥ
    अस्विद्येथाम्
    ásvidyethām
    अस्विद्यध्वम्
    ásvidyadhvam
    First अस्विद्यम्
    ásvidyam
    अस्विद्याव
    ásvidyāva
    अस्विद्याम
    ásvidyāma
    अस्विद्ये
    ásvidye
    अस्विद्यावहि
    ásvidyāvahi
    अस्विद्यामहि
    ásvidyāmahi

    Descendants

    • Pali: सिज्जति (sijjati)
    • Prakrit: सिज्जइ (sijjaï) (see there for further descendants)

    References