हर्मन्

Sanskrit

Alternative scripts

Etymology

हृ (hṛ, to take) +‎ -मन् (-man)

Pronunciation

Noun

हर्मन् • (harman) stemn (root हृ)

  1. gape, yawn

Declension

Neuter an-stem declension of हर्मन्
singular dual plural
nominative हर्म (harma) हर्मणी (harmaṇī) हर्माणि (harmāṇi)
हर्म¹ (harma¹)
हर्मा¹ (harmā¹)
accusative हर्म (harma) हर्मणी (harmaṇī) हर्माणि (harmāṇi)
हर्म¹ (harma¹)
हर्मा¹ (harmā¹)
instrumental हर्मणा (harmaṇā) हर्मभ्याम् (harmabhyām) हर्मभिः (harmabhiḥ)
dative हर्मणे (harmaṇe) हर्मभ्याम् (harmabhyām) हर्मभ्यः (harmabhyaḥ)
ablative हर्मणः (harmaṇaḥ) हर्मभ्याम् (harmabhyām) हर्मभ्यः (harmabhyaḥ)
genitive हर्मणः (harmaṇaḥ) हर्मणोः (harmaṇoḥ) हर्मणाम् (harmaṇām)
locative हर्मणि (harmaṇi)
हर्मन्¹ (harman¹)
हर्मणोः (harmaṇoḥ) हर्मसु (harmasu)
vocative हर्मन् (harman)
हर्म (harma)
हर्मणी (harmaṇī) हर्माणि (harmāṇi)
हर्म¹ (harma¹)
हर्मा¹ (harmā¹)
  • ¹Vedic

References