हव्य

Sanskrit

Alternative scripts

Etymology 1

Gerundive of the root हु (hu, to sprinkle, offer as oblation), from Proto-Indo-European *ǵʰew-.

Pronunciation

Noun

हव्य • (havyá) stemn

  1. anything to be offered as an oblation, sacred offering of food
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.74.6:
      आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।
      हव्या सुश्चन्द्र वीतये ॥
      ā ca vahāsi tām̐ iha devām̐ upa praśastaye.
      havyā suścandra vītaye.
      Here shalt thou bring these Gods to our laudation and to taste
      These offered foods, O fair-shining One.
Declension
Neuter a-stem declension of हव्य
singular dual plural
nominative हव्यम् (havyám) हव्ये (havyé) हव्यानि (havyā́ni)
हव्या¹ (havyā́¹)
accusative हव्यम् (havyám) हव्ये (havyé) हव्यानि (havyā́ni)
हव्या¹ (havyā́¹)
instrumental हव्येन (havyéna) हव्याभ्याम् (havyā́bhyām) हव्यैः (havyaíḥ)
हव्येभिः¹ (havyébhiḥ¹)
dative हव्याय (havyā́ya) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
ablative हव्यात् (havyā́t) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
genitive हव्यस्य (havyásya) हव्ययोः (havyáyoḥ) हव्यानाम् (havyā́nām)
locative हव्ये (havyé) हव्ययोः (havyáyoḥ) हव्येषु (havyéṣu)
vocative हव्य (hávya) हव्ये (hávye) हव्यानि (hávyāni)
हव्या¹ (hávyā¹)
  • ¹Vedic
Descendants
  • Pali: havya
  • Prakrit: 𑀳𑀯𑁆𑀯 (havva)
  • Kannada: ಹವ್ಯಕ (havyaka)

Etymology 2

Gerundive of the root ह्वे (hve, to call, invoke), from Proto-Indo-European *ǵʰewH-.

Pronunciation

Adjective

हव्य • (hávya or havyá) stem

  1. to be called or invoked; fit or worthy to be invoked
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.30.2:
      हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
      त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥
      havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau.
      tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu.
      In the din of battle, heroes invoke thee, worth invoking in fray for life and sunlight.
      Among all people thou art foremost fighter: give up our enemies to easy slaughter.
Declension
Masculine a-stem declension of हव्य
singular dual plural
nominative हव्यः (hávyaḥ) हव्यौ (hávyau)
हव्या¹ (hávyā¹)
हव्याः (hávyāḥ)
हव्यासः¹ (hávyāsaḥ¹)
accusative हव्यम् (hávyam) हव्यौ (hávyau)
हव्या¹ (hávyā¹)
हव्यान् (hávyān)
instrumental हव्येन (hávyena) हव्याभ्याम् (hávyābhyām) हव्यैः (hávyaiḥ)
हव्येभिः¹ (hávyebhiḥ¹)
dative हव्याय (hávyāya) हव्याभ्याम् (hávyābhyām) हव्येभ्यः (hávyebhyaḥ)
ablative हव्यात् (hávyāt) हव्याभ्याम् (hávyābhyām) हव्येभ्यः (hávyebhyaḥ)
genitive हव्यस्य (hávyasya) हव्ययोः (hávyayoḥ) हव्यानाम् (hávyānām)
locative हव्ये (hávye) हव्ययोः (hávyayoḥ) हव्येषु (hávyeṣu)
vocative हव्य (hávya) हव्यौ (hávyau)
हव्या¹ (hávyā¹)
हव्याः (hávyāḥ)
हव्यासः¹ (hávyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हव्या
singular dual plural
nominative हव्या (hávyā) हव्ये (hávye) हव्याः (hávyāḥ)
accusative हव्याम् (hávyām) हव्ये (hávye) हव्याः (hávyāḥ)
instrumental हव्यया (hávyayā)
हव्या¹ (hávyā¹)
हव्याभ्याम् (hávyābhyām) हव्याभिः (hávyābhiḥ)
dative हव्यायै (hávyāyai) हव्याभ्याम् (hávyābhyām) हव्याभ्यः (hávyābhyaḥ)
ablative हव्यायाः (hávyāyāḥ)
हव्यायै² (hávyāyai²)
हव्याभ्याम् (hávyābhyām) हव्याभ्यः (hávyābhyaḥ)
genitive हव्यायाः (hávyāyāḥ)
हव्यायै² (hávyāyai²)
हव्ययोः (hávyayoḥ) हव्यानाम् (hávyānām)
locative हव्यायाम् (hávyāyām) हव्ययोः (hávyayoḥ) हव्यासु (hávyāsu)
vocative हव्ये (hávye) हव्ये (hávye) हव्याः (hávyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हव्य
singular dual plural
nominative हव्यम् (hávyam) हव्ये (hávye) हव्यानि (hávyāni)
हव्या¹ (hávyā¹)
accusative हव्यम् (hávyam) हव्ये (hávye) हव्यानि (hávyāni)
हव्या¹ (hávyā¹)
instrumental हव्येन (hávyena) हव्याभ्याम् (hávyābhyām) हव्यैः (hávyaiḥ)
हव्येभिः¹ (hávyebhiḥ¹)
dative हव्याय (hávyāya) हव्याभ्याम् (hávyābhyām) हव्येभ्यः (hávyebhyaḥ)
ablative हव्यात् (hávyāt) हव्याभ्याम् (hávyābhyām) हव्येभ्यः (hávyebhyaḥ)
genitive हव्यस्य (hávyasya) हव्ययोः (hávyayoḥ) हव्यानाम् (hávyānām)
locative हव्ये (hávye) हव्ययोः (hávyayoḥ) हव्येषु (hávyeṣu)
vocative हव्य (hávya) हव्ये (hávye) हव्यानि (hávyāni)
हव्या¹ (hávyā¹)
  • ¹Vedic
Masculine a-stem declension of हव्य
singular dual plural
nominative हव्यः (havyáḥ) हव्यौ (havyaú)
हव्या¹ (havyā́¹)
हव्याः (havyā́ḥ)
हव्यासः¹ (havyā́saḥ¹)
accusative हव्यम् (havyám) हव्यौ (havyaú)
हव्या¹ (havyā́¹)
हव्यान् (havyā́n)
instrumental हव्येन (havyéna) हव्याभ्याम् (havyā́bhyām) हव्यैः (havyaíḥ)
हव्येभिः¹ (havyébhiḥ¹)
dative हव्याय (havyā́ya) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
ablative हव्यात् (havyā́t) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
genitive हव्यस्य (havyásya) हव्ययोः (havyáyoḥ) हव्यानाम् (havyā́nām)
locative हव्ये (havyé) हव्ययोः (havyáyoḥ) हव्येषु (havyéṣu)
vocative हव्य (hávya) हव्यौ (hávyau)
हव्या¹ (hávyā¹)
हव्याः (hávyāḥ)
हव्यासः¹ (hávyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हव्या
singular dual plural
nominative हव्या (havyā́) हव्ये (havyé) हव्याः (havyā́ḥ)
accusative हव्याम् (havyā́m) हव्ये (havyé) हव्याः (havyā́ḥ)
instrumental हव्यया (havyáyā)
हव्या¹ (havyā́¹)
हव्याभ्याम् (havyā́bhyām) हव्याभिः (havyā́bhiḥ)
dative हव्यायै (havyā́yai) हव्याभ्याम् (havyā́bhyām) हव्याभ्यः (havyā́bhyaḥ)
ablative हव्यायाः (havyā́yāḥ)
हव्यायै² (havyā́yai²)
हव्याभ्याम् (havyā́bhyām) हव्याभ्यः (havyā́bhyaḥ)
genitive हव्यायाः (havyā́yāḥ)
हव्यायै² (havyā́yai²)
हव्ययोः (havyáyoḥ) हव्यानाम् (havyā́nām)
locative हव्यायाम् (havyā́yām) हव्ययोः (havyáyoḥ) हव्यासु (havyā́su)
vocative हव्ये (hávye) हव्ये (hávye) हव्याः (hávyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हव्य
singular dual plural
nominative हव्यम् (havyám) हव्ये (havyé) हव्यानि (havyā́ni)
हव्या¹ (havyā́¹)
accusative हव्यम् (havyám) हव्ये (havyé) हव्यानि (havyā́ni)
हव्या¹ (havyā́¹)
instrumental हव्येन (havyéna) हव्याभ्याम् (havyā́bhyām) हव्यैः (havyaíḥ)
हव्येभिः¹ (havyébhiḥ¹)
dative हव्याय (havyā́ya) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
ablative हव्यात् (havyā́t) हव्याभ्याम् (havyā́bhyām) हव्येभ्यः (havyébhyaḥ)
genitive हव्यस्य (havyásya) हव्ययोः (havyáyoḥ) हव्यानाम् (havyā́nām)
locative हव्ये (havyé) हव्ययोः (havyáyoḥ) हव्येषु (havyéṣu)
vocative हव्य (hávya) हव्ये (hávye) हव्यानि (hávyāni)
हव्या¹ (hávyā¹)
  • ¹Vedic

Further reading