हिन्दुस्थान

Sanskrit

Alternative scripts

Etymology

Calque of Classical Persian هندوستان (hindūstān). By surface analysis, हिन्दु (hindu, Hindu) +‎ स्थान (sthāna, land, place).

Pronunciation

Proper noun

हिन्दुस्थान • (hindusthāna) stemn

  1. (New Sanskrit) India
    Synonyms: भारत (bhārata), आर्यावर्त (āryāvarta), जम्बुद्वीप (jambudvīpa)

Declension

Neuter a-stem declension of हिन्दुस्थान
singular dual plural
nominative हिन्दुस्थानम् (hindusthānam) हिन्दुस्थाने (hindusthāne) हिन्दुस्थानानि (hindusthānāni)
accusative हिन्दुस्थानम् (hindusthānam) हिन्दुस्थाने (hindusthāne) हिन्दुस्थानानि (hindusthānāni)
instrumental हिन्दुस्थानेन (hindusthānena) हिन्दुस्थानाभ्याम् (hindusthānābhyām) हिन्दुस्थानैः (hindusthānaiḥ)
dative हिन्दुस्थानाय (hindusthānāya) हिन्दुस्थानाभ्याम् (hindusthānābhyām) हिन्दुस्थानेभ्यः (hindusthānebhyaḥ)
ablative हिन्दुस्थानात् (hindusthānāt) हिन्दुस्थानाभ्याम् (hindusthānābhyām) हिन्दुस्थानेभ्यः (hindusthānebhyaḥ)
genitive हिन्दुस्थानस्य (hindusthānasya) हिन्दुस्थानयोः (hindusthānayoḥ) हिन्दुस्थानानाम् (hindusthānānām)
locative हिन्दुस्थाने (hindusthāne) हिन्दुस्थानयोः (hindusthānayoḥ) हिन्दुस्थानेषु (hindusthāneṣu)
vocative हिन्दुस्थान (hindusthāna) हिन्दुस्थाने (hindusthāne) हिन्दुस्थानानि (hindusthānāni)

References