हृदिस्पृश्

Sanskrit

Alternative forms

Etymology

हृदि (hṛdi, locative of हृद् (hṛd, heart)) +‎ स्पृश् (spṛś, touching).

Pronunciation

Adjective

हृदिस्पृश् • (hṛdispṛ́ś) stem

  1. touching the heart; charming, lovely
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.16.7:
      अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग् अ॑स्तु॒ शंत॑मः ।
      अथा॒ सोमं॑ सु॒तं पि॑ब ॥
      ayáṃ te stómo agriyó hṛdispṛ́g astu śáṃtamaḥ.
      áthā sómaṃ sutáṃ piba.
      May this hymn of ours be welcome to thee, reaching thy heart, most excellent:
      Then drink the Soma juice pressed out.

Declension

Masculine root-stem declension of हृदिस्पृश्
singular dual plural
nominative हृदिस्पृक् (hṛdispṛ́k) हृदिस्पृशौ (hṛdispṛ́śau)
हृदिस्पृशा¹ (hṛdispṛ́śā¹)
हृदिस्पृशः (hṛdispṛ́śaḥ)
accusative हृदिस्पृशम् (hṛdispṛ́śam) हृदिस्पृशौ (hṛdispṛ́śau)
हृदिस्पृशा¹ (hṛdispṛ́śā¹)
हृदिस्पृशः (hṛdispṛ́śaḥ)
instrumental हृदिस्पृशा (hṛdispṛ́śā) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भिः (hṛdispṛ́gbhiḥ)
dative हृदिस्पृशे (hṛdispṛ́śe) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
ablative हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
genitive हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृशाम् (hṛdispṛ́śām)
locative हृदिस्पृशि (hṛdispṛ́śi) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृक्षु (hṛdispṛ́kṣu)
vocative हृदिस्पृक् (hṛ́dispṛk) हृदिस्पृशौ (hṛ́dispṛśau)
हृदिस्पृशा¹ (hṛ́dispṛśā¹)
हृदिस्पृशः (hṛ́dispṛśaḥ)
  • ¹Vedic
Feminine root-stem declension of हृदिस्पृश्
singular dual plural
nominative हृदिस्पृक् (hṛdispṛ́k) हृदिस्पृशौ (hṛdispṛ́śau)
हृदिस्पृशा¹ (hṛdispṛ́śā¹)
हृदिस्पृशः (hṛdispṛ́śaḥ)
accusative हृदिस्पृशम् (hṛdispṛ́śam) हृदिस्पृशौ (hṛdispṛ́śau)
हृदिस्पृशा¹ (hṛdispṛ́śā¹)
हृदिस्पृशः (hṛdispṛ́śaḥ)
instrumental हृदिस्पृशा (hṛdispṛ́śā) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भिः (hṛdispṛ́gbhiḥ)
dative हृदिस्पृशे (hṛdispṛ́śe) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
ablative हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
genitive हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृशाम् (hṛdispṛ́śām)
locative हृदिस्पृशि (hṛdispṛ́śi) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृक्षु (hṛdispṛ́kṣu)
vocative हृदिस्पृक् (hṛ́dispṛk) हृदिस्पृशौ (hṛ́dispṛśau)
हृदिस्पृशा¹ (hṛ́dispṛśā¹)
हृदिस्पृशः (hṛ́dispṛśaḥ)
  • ¹Vedic
Neuter root-stem declension of हृदिस्पृश्
singular dual plural
nominative हृदिस्पृक् (hṛdispṛ́k) हृदिस्पृशी (hṛdispṛ́śī) हृदिस्पृंशि (hṛdispṛ́ṃśi)
accusative हृदिस्पृक् (hṛdispṛ́k) हृदिस्पृशी (hṛdispṛ́śī) हृदिस्पृंशि (hṛdispṛ́ṃśi)
instrumental हृदिस्पृशा (hṛdispṛ́śā) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भिः (hṛdispṛ́gbhiḥ)
dative हृदिस्पृशे (hṛdispṛ́śe) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
ablative हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृग्भ्याम् (hṛdispṛ́gbhyām) हृदिस्पृग्भ्यः (hṛdispṛ́gbhyaḥ)
genitive हृदिस्पृशः (hṛdispṛ́śaḥ) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृशाम् (hṛdispṛ́śām)
locative हृदिस्पृशि (hṛdispṛ́śi) हृदिस्पृशोः (hṛdispṛ́śoḥ) हृदिस्पृक्षु (hṛdispṛ́kṣu)
vocative हृदिस्पृक् (hṛ́dispṛk) हृदिस्पृशी (hṛ́dispṛśī) हृदिस्पृंशि (hṛ́dispṛṃśi)

Derived terms

  • हृदिस्पृश (hṛdispṛśa)

References