हेलि

Sanskrit

Alternative forms

Etymology

Borrowed from Ancient Greek ἥλιος (hḗlios). Doublet of स्वर् (svàr).

Pronunciation

Noun

हेलि • (heli) stemm

  1. sun (VarBṛS., Pur.)

Declension

Masculine i-stem declension of हेलि
singular dual plural
nominative हेलिः (heliḥ) हेली (helī) हेलयः (helayaḥ)
accusative हेलिम् (helim) हेली (helī) हेलीन् (helīn)
instrumental हेलिना (helinā)
हेल्या¹ (helyā¹)
हेलिभ्याम् (helibhyām) हेलिभिः (helibhiḥ)
dative हेलये (helaye) हेलिभ्याम् (helibhyām) हेलिभ्यः (helibhyaḥ)
ablative हेलेः (heleḥ)
हेल्यः¹ (helyaḥ¹)
हेलिभ्याम् (helibhyām) हेलिभ्यः (helibhyaḥ)
genitive हेलेः (heleḥ)
हेल्यः¹ (helyaḥ¹)
हेल्योः (helyoḥ) हेलीनाम् (helīnām)
locative हेलौ (helau)
हेला¹ (helā¹)
हेल्योः (helyoḥ) हेलिषु (heliṣu)
vocative हेले (hele) हेली (helī) हेलयः (helayaḥ)
  • ¹Vedic

Descendants

  • Marathi: हेलि (heli)
  • Odia: ହେଳୀ (heḷi)
  • Telugu: హేళి (hēḷi)

References