ह्वार

Sanskrit

Alternative scripts

Etymology

From the root ह्वृ (hvṛ, to deviate; be crooked or curved); compare ह्वार्य (hvāryá).

Pronunciation

Noun

ह्वार • (hvārá) stemm

  1. snake, serpent
    Synonyms: सर्प (sarpa), भुजंग (bhujaṃga), नाग (nāga), फणिन् (phaṇin), अनिलाशन (anilāśana); see also Thesaurus:सर्प
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.180.3:
      यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
      अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
      yuvám páya usríyāyāmadhattaṃ pakvámāmā́yāmáva pū́rvyaṃ góḥ .
      antáryádvaníno vāmṛtapsū hvāró ná śúciryájate havíṣmān .
      You have deposited, matured within her, in the raw cow the first milk of the milch-cow,
      Which the bright offerer, shining like a serpent mid trees, presents to you whose form is perfect.

Declension

Masculine a-stem declension of ह्वार
singular dual plural
nominative ह्वारः (hvāráḥ) ह्वारौ (hvāraú)
ह्वारा¹ (hvārā́¹)
ह्वाराः (hvārā́ḥ)
ह्वारासः¹ (hvārā́saḥ¹)
accusative ह्वारम् (hvārám) ह्वारौ (hvāraú)
ह्वारा¹ (hvārā́¹)
ह्वारान् (hvārā́n)
instrumental ह्वारेण (hvāréṇa) ह्वाराभ्याम् (hvārā́bhyām) ह्वारैः (hvāraíḥ)
ह्वारेभिः¹ (hvārébhiḥ¹)
dative ह्वाराय (hvārā́ya) ह्वाराभ्याम् (hvārā́bhyām) ह्वारेभ्यः (hvārébhyaḥ)
ablative ह्वारात् (hvārā́t) ह्वाराभ्याम् (hvārā́bhyām) ह्वारेभ्यः (hvārébhyaḥ)
genitive ह्वारस्य (hvārásya) ह्वारयोः (hvāráyoḥ) ह्वाराणाम् (hvārā́ṇām)
locative ह्वारे (hvāré) ह्वारयोः (hvāráyoḥ) ह्वारेषु (hvāréṣu)
vocative ह्वार (hvā́ra) ह्वारौ (hvā́rau)
ह्वारा¹ (hvā́rā¹)
ह्वाराः (hvā́rāḥ)
ह्वारासः¹ (hvā́rāsaḥ¹)
  • ¹Vedic

Further reading