अङ्गुलि

Pali

Alternative forms

Noun

अङ्गुलि f

  1. Devanagari script form of aṅguli (finger)

Declension

Sanskrit

Alternative forms

Alternative scripts

Etymology

    See अङ्गुरि (aṅguri).

    Pronunciation

    Noun

    अङ्गुलि • (aṅgúli) stemf

    1. a finger
    2. a toe
    3. a digit
    4. the thumb
    5. the great toe
    6. the finger-like tip of an elephant's trunk
    7. the measure अङ्गुल (aṅgula)

    Declension

    Feminine i-stem declension of अङ्गुलि
    singular dual plural
    nominative अङ्गुलिः (aṅgúliḥ) अङ्गुली (aṅgúlī) अङ्गुलयः (aṅgúlayaḥ)
    accusative अङ्गुलिम् (aṅgúlim) अङ्गुली (aṅgúlī) अङ्गुलीः (aṅgúlīḥ)
    instrumental अङ्गुल्या (aṅgúlyā)
    अङ्गुली¹ (aṅgúlī¹)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभिः (aṅgúlibhiḥ)
    dative अङ्गुलये (aṅgúlaye)
    अङ्गुल्यै² (aṅgúlyai²)
    अङ्गुली¹ (aṅgúlī¹)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभ्यः (aṅgúlibhyaḥ)
    ablative अङ्गुलेः (aṅgúleḥ)
    अङ्गुल्याः² (aṅgúlyāḥ²)
    अङ्गुल्यै³ (aṅgúlyai³)
    अङ्गुलिभ्याम् (aṅgúlibhyām) अङ्गुलिभ्यः (aṅgúlibhyaḥ)
    genitive अङ्गुलेः (aṅgúleḥ)
    अङ्गुल्याः² (aṅgúlyāḥ²)
    अङ्गुल्यै³ (aṅgúlyai³)
    अङ्गुल्योः (aṅgúlyoḥ) अङ्गुलीनाम् (aṅgúlīnām)
    locative अङ्गुलौ (aṅgúlau)
    अङ्गुल्याम्² (aṅgúlyām²)
    अङ्गुला¹ (aṅgúlā¹)
    अङ्गुल्योः (aṅgúlyoḥ) अङ्गुलिषु (aṅgúliṣu)
    vocative अङ्गुले (áṅgule) अङ्गुली (áṅgulī) अङ्गुलयः (áṅgulayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Derived terms

    • निरङ्गुलि (nir-aṅguli)
    • पादाङ्गुलि (pāda-aṅguli, toe)
    • विंशत्यङ्गुलि (viṃśaty-aṅguli)
    • षडङ्गुलि (ṣaḍ-aṅguli)

    Descendants

    • Dardic:
      • Dameli: āṅguŕi
      • Grangali: [script needed] (aṅgū́)
      • Gawar-Bati: انڑک (aṅguṛṛík)
      • Indus Kohistani: [script needed] (agui)
      • Kalami: انگیر (äŋir)
      • Kalasha: ạ́ŋgu
      • Kashmiri: اوٚنٛگٕج (ongụj)
      • Khowar: انگڵ (aṅgúḷ)
      • Phalura: angúṛu
      • Shina: اگی (agúi), ہگڑ (háguṛi)
        • Kohistani Shina: ہڠی (haṅui)
      • Shumashti: [script needed] (ãṇuṛem)
      • Tirahi: aṅguṛə
      • Torwali: انگی (äṅgī́)
        • Proto-Nuristani:
          • Ashkun: aṅǘṛ
          • Kamkata-viri: aṅyúŕ
          • Prasuni: ügü
          • Waigali: aṅře
    • Pali: aṅguli
      • Thai: องคุลี
    • Prakrit: 𑀅𑀁𑀕𑀼𑀮𑀺 (aṃguli), 𑀅𑀁𑀕𑀼𑀮𑀻 (aṃgulī) (see there for further descendants)

    References