अङ्गुल

Sanskrit

Alternative forms

Etymology

    Related to अङ्गुलि (aṅguli), अङ्गुरि (aṅguri, finger). This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

    Pronunciation

    Noun

    अङ्गुल • (aṅgula) stemm

    1. finger; thumb
    2. fingerbreadth; a measure equal to eight barley-corns; 12 in a वितस्ति (vitasti, span, foot) and 24 in a हस्त (hasta, cubit, literally hand)

    Declension

    Masculine a-stem declension of अङ्गुल
    singular dual plural
    nominative अङ्गुलः (aṅgulaḥ) अङ्गुलौ (aṅgulau)
    अङ्गुला¹ (aṅgulā¹)
    अङ्गुलाः (aṅgulāḥ)
    अङ्गुलासः¹ (aṅgulāsaḥ¹)
    accusative अङ्गुलम् (aṅgulam) अङ्गुलौ (aṅgulau)
    अङ्गुला¹ (aṅgulā¹)
    अङ्गुलान् (aṅgulān)
    instrumental अङ्गुलेन (aṅgulena) अङ्गुलाभ्याम् (aṅgulābhyām) अङ्गुलैः (aṅgulaiḥ)
    अङ्गुलेभिः¹ (aṅgulebhiḥ¹)
    dative अङ्गुलाय (aṅgulāya) अङ्गुलाभ्याम् (aṅgulābhyām) अङ्गुलेभ्यः (aṅgulebhyaḥ)
    ablative अङ्गुलात् (aṅgulāt) अङ्गुलाभ्याम् (aṅgulābhyām) अङ्गुलेभ्यः (aṅgulebhyaḥ)
    genitive अङ्गुलस्य (aṅgulasya) अङ्गुलयोः (aṅgulayoḥ) अङ्गुलानाम् (aṅgulānām)
    locative अङ्गुले (aṅgule) अङ्गुलयोः (aṅgulayoḥ) अङ्गुलेषु (aṅguleṣu)
    vocative अङ्गुल (aṅgula) अङ्गुलौ (aṅgulau)
    अङ्गुला¹ (aṅgulā¹)
    अङ्गुलाः (aṅgulāḥ)
    अङ्गुलासः¹ (aṅgulāsaḥ¹)
    • ¹Vedic

    Descendants

    • Pali: aṅgula
    • Prakrit: 𑀅𑀁𑀕𑀼𑀮 (aṃgula) (see there for further descendants)
    Borrowed terms

    See also

    References