अपस्

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-European *h₃ép-os (work), from *h₃ep- (to work). Cognate with Latin opus (work), whence also ops and omnis.

Pronunciation

Noun

अपस् • (ápas) stemn

  1. work, action (especially sacred act)
  2. sacrificial act
  3. body of water
Declension
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
accusative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
instrumental अपसा (ápasā) अपोभ्याम् (ápobhyām) अपोभिः (ápobhiḥ)
dative अपसे (ápase) अपोभ्याम् (ápobhyām) अपोभ्यः (ápobhyaḥ)
ablative अपसः (ápasaḥ) अपोभ्याम् (ápobhyām) अपोभ्यः (ápobhyaḥ)
genitive अपसः (ápasaḥ) अपसोः (ápasoḥ) अपसाम् (ápasām)
locative अपसि (ápasi) अपसोः (ápasoḥ) अपःसु (ápaḥsu)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
Derived terms

Etymology 2

From 'Etymology 1', with change of accent.

Pronunciation

Adjective

अपस् • (apás) stem

  1. active, skilful
Declension
Masculine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
  • ¹Vedic
Feminine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
  • ¹Vedic
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
accusative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)

Etymology 3

From अप् (áp, water).

Pronunciation

Adjective

अपस् • (apás) stem

  1. watery
Declension
Masculine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
  • ¹Vedic
Feminine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
  • ¹Vedic
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
accusative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)

References

  • Monier Williams (1899) “अपस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 53, column 1.
  • Hellwig, Oliver (2010–2025) “apas”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.