आनट्

Sanskrit

Alternative forms

  • अनट् (ánaṭ) (with short augment)

Alternative scripts

Etymology

From Proto-Indo-European *h₂néḱ-t ~ *h₂n̥ḱ-ént (root aorist of *h₂neḱ- (to reach, attain)) with an innovative *h₁é- prefix.[1]

Pronunciation

Verb

आनट् • (ā́naṭ) third-singular indicative (type P, aorist, root नश्) (Vedic)

  1. aorist of नश् (naś, to reach)

Conjugation

Aorist: आनट् (ā́naṭ), आष्ट (ā́ṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनट्
ā́naṭ
आनष्टाम्
ā́naṣṭām
आनशन्
ā́naśan
आष्ट
ā́ṣṭa
आशाताम्
ā́śātām
आशत
ā́śata
Second आनट्
ā́naṭ
आनष्टम्
ā́naṣṭam
आनष्ट
ā́naṣṭa
आष्ठाः
ā́ṣṭhāḥ
आशाथाम्
ā́śāthām
आड्ढ्वम्
ā́ḍḍhvam
First आनशम्
ā́naśam
आनश्व
ā́naśva
आनश्म
ā́naśma
आशि
ā́śi
आश्वहि
ā́śvahi
आश्महि
ā́śmahi
Injunctive
Third नट् / नक्¹
náṭ / nák¹
नष्टाम्
náṣṭām
नशन्
náśan
अष्ट
aṣṭá
अशाताम्
aśā́tām
अशन्त
aśánta
Second नट्
náṭ
नष्टम्
náṣṭam
नष्ट
náṣṭa
अष्ठाः
aṣṭhā́ḥ
अशाथाम्
aśā́thām
अड्ढ्वम्
aḍḍhvám
First नशम्
náśam
नश्व
náśva
नश्म
náśma
अशि
aśí
अश्वहि
aśváhi
अश्महि
aśmáhi
Subjunctive
Third नशत् / नशति
náśat / náśati
नशतः
náśataḥ
नशन् / नशन्ति
náśan / náśanti
नशते / नशातै
náśate / náśātai
नशैते
náśaite
नशन्त
náśanta
Second नशः / नशसि
náśaḥ / náśasi
नशथः
náśathaḥ
नशथ
náśatha
नशसे / नशासै
náśase / náśāsai
नशैथे
náśaithe
नशध्वे / नशाध्वै
náśadhve / náśādhvai
First नशानि
náśāni
नशाव
náśāva
नशाम
náśāma
नशै
náśai
नशावहै
náśāvahai
नशामहे / नशामहै
náśāmahe / náśāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Only occurs with the prefix प्र- (pra-): प्रणक् (praṇak). This to avoid two retroflex consonants.[2]

References

  1. ^ Rix, Helmut, editor (2001), “**h₂nek̑-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 282
  2. ^ Hoffmann, Karl, et al. (1975), Aufsätze zur Indoiranistik, page 358.