इदम्

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Iranian *id-ám. From there, the non-nominative-accusative forms are from Proto-Indo-European *id (for example, masculine genitive singular अस्य (asya) < Proto-Indo-European *ésyo). Cognate with Latin id.

The nominative-accusative had undergone thematicization by the Vedic period, where इम्- (im-) and इद्- (id-) are based on the old accusatives in Proto-Indo-European *ím and *íd. Compare अदस् (adas), where other peculiar changes occured. The original neuter इद् (id) survived as an indeclinable particle only in Vedic.

Pronunciation

Pronoun

इदम् • (idám)

  1. this (something near to the speaker)

Declension

Masculine root-stem declension of अयम्
singular dual plural
nominative अयम् (ayám) इमौ (imaú)
इमा¹ (imā́¹)
इमे (imé)
accusative इमम् (imám) इमौ (imaú)
इमा¹ (imā́¹)
इमान् (imā́n)
instrumental अनेन (anéna)
एना¹ (enā́¹)
आभ्याम् (ābhyā́m) एभिः (ebhíḥ)
dative अस्मै (asmaí) आभ्याम् (ābhyā́m) एभ्यः (ebhyáḥ)
ablative अस्मात् (asmā́t) आभ्याम् (ābhyā́m) एभ्यः (ebhyáḥ)
genitive अस्य (asyá)
इमस्य¹ (imásya¹)
अनयोः (anáyoḥ)
अयोः¹ (ayóḥ¹)
एषाम् (eṣā́m)
locative अस्मिन् (asmín) अनयोः (anáyoḥ)
अयोः¹ (ayóḥ¹)
एषु (eṣú)
vocative - - -
  • ¹Vedic
Feminine root-stem declension of इयम्
singular dual plural
nominative इयम् (iyám) इमे (imé) इमाः (imā́ḥ)
accusative इमाम् (imā́m) इमे (imé) इमाः (imā́ḥ)
instrumental अनया (anáyā)
अया¹ (ayā́¹)
आभ्याम् (ābhyā́m) आभिः (ābhíḥ)
dative अस्यै (asyaí) आभ्याम् (ābhyā́m) आभ्यः (ābhyáḥ)
ablative अस्याः (asyā́ḥ) आभ्याम् (ābhyā́m) आभ्यः (ābhyáḥ)
genitive अस्याः (asyā́ḥ) अनयोः (anáyoḥ) आसाम् (āsā́m)
locative अस्याम् (asyā́m) अनयोः (anáyoḥ) आसु (āsú)
vocative - - -
  • ¹Vedic
Neuter root-stem declension of इदम्
singular dual plural
nominative इदम् (idám) इमे (imé) इमानि (imā́ni)
इमा¹ (imā́¹)
accusative इदम् (idám) इमे (imé) इमानि (imā́ni)
इमा¹ (imā́¹)
instrumental अनेन (anéna)
एना¹ (enā́¹)
आभ्याम् (ābhyā́m) एभिः (ebhíḥ)
dative अस्मै (asmaí) आभ्याम् (ābhyā́m) एभ्यः (ebhyáḥ)
ablative अस्मात् (asmā́t) आभ्याम् (ābhyā́m) एभ्यः (ebhyáḥ)
genitive अस्य (asyá)
इमस्य¹ (imásya¹)
अनयोः (anáyoḥ)
अयोः¹ (ayóḥ¹)
एषाम् (eṣā́m)
locative अस्मिन् (asmín) अनयोः (anáyoḥ)
अयोः¹ (ayóḥ¹)
एषु (eṣú)
vocative - - -
  • ¹Vedic

Adverb

इदम् • (idám)

  1. (chiefly Vedic) here
    Synonym: अत्र (atra)
  2. now, just
  3. in this manner

Descendants

  • Pali: ima
  • Prakrit: 𑀅𑀬𑀁 (ayaṃ), 𑀇𑀅𑀁 (iaṃ)

References

  • Monier Williams (1899) “इदम्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 165, columns 2-3.
  • Mayrhofer, Manfred (1992) “ay-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 103