उप्त

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *(H)uptás, from Proto-Indo-European *h₂up-tó-s, from the root *h₂wep(h₁)-. See the root वप् (vap) for cognates.

Participle

उप्त • (uptá) past passive participle (root वप्)

  1. past participle of वप् (vap):
    1. scattered, strewn, thrown
    2. spread out, laid out
      • c. 1200 BCE – 1000 BCE, Atharvaveda 8.8.16:
        इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
        ima uptā mṛtyupāśā yān ākramya na mucyase.
        Here spread out are the snares of Death wherefrom thou, once within them, ne'er art freed.
    3. sown
Declension
Masculine a-stem declension of उप्त
singular dual plural
nominative उप्तः (uptáḥ) उप्तौ (uptaú)
उप्ता¹ (uptā́¹)
उप्ताः (uptā́ḥ)
उप्तासः¹ (uptā́saḥ¹)
accusative उप्तम् (uptám) उप्तौ (uptaú)
उप्ता¹ (uptā́¹)
उप्तान् (uptā́n)
instrumental उप्तेन (upténa) उप्ताभ्याम् (uptā́bhyām) उप्तैः (uptaíḥ)
उप्तेभिः¹ (uptébhiḥ¹)
dative उप्ताय (uptā́ya) उप्ताभ्याम् (uptā́bhyām) उप्तेभ्यः (uptébhyaḥ)
ablative उप्तात् (uptā́t) उप्ताभ्याम् (uptā́bhyām) उप्तेभ्यः (uptébhyaḥ)
genitive उप्तस्य (uptásya) उप्तयोः (uptáyoḥ) उप्तानाम् (uptā́nām)
locative उप्ते (upté) उप्तयोः (uptáyoḥ) उप्तेषु (uptéṣu)
vocative उप्त (úpta) उप्तौ (úptau)
उप्ता¹ (úptā¹)
उप्ताः (úptāḥ)
उप्तासः¹ (úptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उप्ता
singular dual plural
nominative उप्ता (uptā́) उप्ते (upté) उप्ताः (uptā́ḥ)
accusative उप्ताम् (uptā́m) उप्ते (upté) उप्ताः (uptā́ḥ)
instrumental उप्तया (uptáyā)
उप्ता¹ (uptā́¹)
उप्ताभ्याम् (uptā́bhyām) उप्ताभिः (uptā́bhiḥ)
dative उप्तायै (uptā́yai) उप्ताभ्याम् (uptā́bhyām) उप्ताभ्यः (uptā́bhyaḥ)
ablative उप्तायाः (uptā́yāḥ)
उप्तायै² (uptā́yai²)
उप्ताभ्याम् (uptā́bhyām) उप्ताभ्यः (uptā́bhyaḥ)
genitive उप्तायाः (uptā́yāḥ)
उप्तायै² (uptā́yai²)
उप्तयोः (uptáyoḥ) उप्तानाम् (uptā́nām)
locative उप्तायाम् (uptā́yām) उप्तयोः (uptáyoḥ) उप्तासु (uptā́su)
vocative उप्ते (úpte) उप्ते (úpte) उप्ताः (úptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उप्त
singular dual plural
nominative उप्तम् (uptám) उप्ते (upté) उप्तानि (uptā́ni)
उप्ता¹ (uptā́¹)
accusative उप्तम् (uptám) उप्ते (upté) उप्तानि (uptā́ni)
उप्ता¹ (uptā́¹)
instrumental उप्तेन (upténa) उप्ताभ्याम् (uptā́bhyām) उप्तैः (uptaíḥ)
उप्तेभिः¹ (uptébhiḥ¹)
dative उप्ताय (uptā́ya) उप्ताभ्याम् (uptā́bhyām) उप्तेभ्यः (uptébhyaḥ)
ablative उप्तात् (uptā́t) उप्ताभ्याम् (uptā́bhyām) उप्तेभ्यः (uptébhyaḥ)
genitive उप्तस्य (uptásya) उप्तयोः (uptáyoḥ) उप्तानाम् (uptā́nām)
locative उप्ते (upté) उप्तयोः (uptáyoḥ) उप्तेषु (uptéṣu)
vocative उप्त (úpta) उप्ते (úpte) उप्तानि (úptāni)
उप्ता¹ (úptā¹)
  • ¹Vedic
Derived terms
Descendants
  • Pali: vutta
  • Prakrit: 𑀉𑀢𑁆𑀢 (utta), 𑀯𑀼𑀢𑁆𑀢 (vutta)
    • Marathi: उतें (utẽ, rice grown on unburned ground)

Etymology 2

From Proto-Indo-Iranian *(H)uptás (shaven), from *(H)wap- (to shave, shear). Cognate with Khotanese [script needed] (patävutta, shaven).

Participle

उप्त • (upta) past passive participle (root वप्)

  1. past participle of वप् (vap):
    1. shaven, shorn
Declension
Masculine a-stem declension of उप्त
singular dual plural
nominative उप्तः (uptaḥ) उप्तौ (uptau)
उप्ता¹ (uptā¹)
उप्ताः (uptāḥ)
उप्तासः¹ (uptāsaḥ¹)
accusative उप्तम् (uptam) उप्तौ (uptau)
उप्ता¹ (uptā¹)
उप्तान् (uptān)
instrumental उप्तेन (uptena) उप्ताभ्याम् (uptābhyām) उप्तैः (uptaiḥ)
उप्तेभिः¹ (uptebhiḥ¹)
dative उप्ताय (uptāya) उप्ताभ्याम् (uptābhyām) उप्तेभ्यः (uptebhyaḥ)
ablative उप्तात् (uptāt) उप्ताभ्याम् (uptābhyām) उप्तेभ्यः (uptebhyaḥ)
genitive उप्तस्य (uptasya) उप्तयोः (uptayoḥ) उप्तानाम् (uptānām)
locative उप्ते (upte) उप्तयोः (uptayoḥ) उप्तेषु (upteṣu)
vocative उप्त (upta) उप्तौ (uptau)
उप्ता¹ (uptā¹)
उप्ताः (uptāḥ)
उप्तासः¹ (uptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उप्ता
singular dual plural
nominative उप्ता (uptā) उप्ते (upte) उप्ताः (uptāḥ)
accusative उप्ताम् (uptām) उप्ते (upte) उप्ताः (uptāḥ)
instrumental उप्तया (uptayā)
उप्ता¹ (uptā¹)
उप्ताभ्याम् (uptābhyām) उप्ताभिः (uptābhiḥ)
dative उप्तायै (uptāyai) उप्ताभ्याम् (uptābhyām) उप्ताभ्यः (uptābhyaḥ)
ablative उप्तायाः (uptāyāḥ)
उप्तायै² (uptāyai²)
उप्ताभ्याम् (uptābhyām) उप्ताभ्यः (uptābhyaḥ)
genitive उप्तायाः (uptāyāḥ)
उप्तायै² (uptāyai²)
उप्तयोः (uptayoḥ) उप्तानाम् (uptānām)
locative उप्तायाम् (uptāyām) उप्तयोः (uptayoḥ) उप्तासु (uptāsu)
vocative उप्ते (upte) उप्ते (upte) उप्ताः (uptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उप्त
singular dual plural
nominative उप्तम् (uptam) उप्ते (upte) उप्तानि (uptāni)
उप्ता¹ (uptā¹)
accusative उप्तम् (uptam) उप्ते (upte) उप्तानि (uptāni)
उप्ता¹ (uptā¹)
instrumental उप्तेन (uptena) उप्ताभ्याम् (uptābhyām) उप्तैः (uptaiḥ)
उप्तेभिः¹ (uptebhiḥ¹)
dative उप्ताय (uptāya) उप्ताभ्याम् (uptābhyām) उप्तेभ्यः (uptebhyaḥ)
ablative उप्तात् (uptāt) उप्ताभ्याम् (uptābhyām) उप्तेभ्यः (uptebhyaḥ)
genitive उप्तस्य (uptasya) उप्तयोः (uptayoḥ) उप्तानाम् (uptānām)
locative उप्ते (upte) उप्तयोः (uptayoḥ) उप्तेषु (upteṣu)
vocative उप्त (upta) उप्ते (upte) उप्तानि (uptāni)
उप्ता¹ (uptā¹)
  • ¹Vedic
Derived terms

References