न्युप्त

Sanskrit

Alternative scripts

Etymology

नि (ni, down) +‎ उप्त (uptá, thrown, strewn, cast forth), from Proto-Indo-Iranian *(H)uptás, from Proto-Indo-European *h₂up-tó-s, from the root *h₂wep(h₁)-. See the root वप् (vap) for cognates.

Pronunciation

Adjective

न्युप्त • (nyùpta) stem

  1. thrown down, cast (said of dice)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.34.9:
      नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते ।
      दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥
      nīcā́ vartanta upári sphurantyahastā́so hástavantaṃ sahante.
      divyā́ áṅgārā íriṇe nyùptāḥ śītā́ḥ sánto hṛ́dayaṃ nírdahanti.
      Downward they [the dice] roll, and then spring quickly upward, and, [though they are themselves] handless, have power over the one with hands [the gambler].
      Cast on the board, like lumps of magic charcoal, though cold themselves they burn the heart to ashes.
  2. scattered, strewn
  3. sown

Declension

Masculine a-stem declension of न्युप्त
singular dual plural
nominative न्युप्तः (nyùptaḥ) न्युप्तौ (nyùptau)
न्युप्ता¹ (nyùptā¹)
न्युप्ताः (nyùptāḥ)
न्युप्तासः¹ (nyùptāsaḥ¹)
accusative न्युप्तम् (nyùptam) न्युप्तौ (nyùptau)
न्युप्ता¹ (nyùptā¹)
न्युप्तान् (nyùptān)
instrumental न्युप्तेन (nyùptena) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तैः (nyùptaiḥ)
न्युप्तेभिः¹ (nyùptebhiḥ¹)
dative न्युप्ताय (nyùptāya) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तेभ्यः (nyùptebhyaḥ)
ablative न्युप्तात् (nyùptāt) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तेभ्यः (nyùptebhyaḥ)
genitive न्युप्तस्य (nyùptasya) न्युप्तयोः (nyùptayoḥ) न्युप्तानाम् (nyùptānām)
locative न्युप्ते (nyùpte) न्युप्तयोः (nyùptayoḥ) न्युप्तेषु (nyùpteṣu)
vocative न्युप्त (nyùpta) न्युप्तौ (nyùptau)
न्युप्ता¹ (nyùptā¹)
न्युप्ताः (nyùptāḥ)
न्युप्तासः¹ (nyùptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of न्युप्ता
singular dual plural
nominative न्युप्ता (nyùptā) न्युप्ते (nyùpte) न्युप्ताः (nyùptāḥ)
accusative न्युप्ताम् (nyùptām) न्युप्ते (nyùpte) न्युप्ताः (nyùptāḥ)
instrumental न्युप्तया (nyùptayā)
न्युप्ता¹ (nyùptā¹)
न्युप्ताभ्याम् (nyùptābhyām) न्युप्ताभिः (nyùptābhiḥ)
dative न्युप्तायै (nyùptāyai) न्युप्ताभ्याम् (nyùptābhyām) न्युप्ताभ्यः (nyùptābhyaḥ)
ablative न्युप्तायाः (nyùptāyāḥ)
न्युप्तायै² (nyùptāyai²)
न्युप्ताभ्याम् (nyùptābhyām) न्युप्ताभ्यः (nyùptābhyaḥ)
genitive न्युप्तायाः (nyùptāyāḥ)
न्युप्तायै² (nyùptāyai²)
न्युप्तयोः (nyùptayoḥ) न्युप्तानाम् (nyùptānām)
locative न्युप्तायाम् (nyùptāyām) न्युप्तयोः (nyùptayoḥ) न्युप्तासु (nyùptāsu)
vocative न्युप्ते (nyùpte) न्युप्ते (nyùpte) न्युप्ताः (nyùptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of न्युप्त
singular dual plural
nominative न्युप्तम् (nyùptam) न्युप्ते (nyùpte) न्युप्तानि (nyùptāni)
न्युप्ता¹ (nyùptā¹)
accusative न्युप्तम् (nyùptam) न्युप्ते (nyùpte) न्युप्तानि (nyùptāni)
न्युप्ता¹ (nyùptā¹)
instrumental न्युप्तेन (nyùptena) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तैः (nyùptaiḥ)
न्युप्तेभिः¹ (nyùptebhiḥ¹)
dative न्युप्ताय (nyùptāya) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तेभ्यः (nyùptebhyaḥ)
ablative न्युप्तात् (nyùptāt) न्युप्ताभ्याम् (nyùptābhyām) न्युप्तेभ्यः (nyùptebhyaḥ)
genitive न्युप्तस्य (nyùptasya) न्युप्तयोः (nyùptayoḥ) न्युप्तानाम् (nyùptānām)
locative न्युप्ते (nyùpte) न्युप्तयोः (nyùptayoḥ) न्युप्तेषु (nyùpteṣu)
vocative न्युप्त (nyùpta) न्युप्ते (nyùpte) न्युप्तानि (nyùptāni)
न्युप्ता¹ (nyùptā¹)
  • ¹Vedic

Descendants

  • Pali: nivutta (thrown, scattered)